Ⅳ
 Ⅰ pavitra ātmā spaṣṭam idaṁ vākyaṁ vadati caramakāle katipayalokā vahnināṅkitatvāt 
 Ⅱ kaṭhoramanasāṁ kāpaṭyād anṛtavādināṁ vivāhaniṣedhakānāṁ bhakṣyaviśeṣaniṣedhakānāñca 
 Ⅲ bhūtasvarūpāṇāṁ śikṣāyāṁ bhramakātmanāṁ vākyeṣu ca manāṁsi niveśya dharmmād bhraṁśiṣyante| tāni tu bhakṣyāṇi viśvāsināṁ svīkṛtasatyadharmmāṇāñca dhanyavādasahitāya bhogāyeśvareṇa sasṛjire| 
 Ⅳ yata īśvareṇa yadyat sṛṣṭaṁ tat sarvvam uttamaṁ yadi ca dhanyavādena bhujyate tarhi tasya kimapi nāgrāhyaṁ bhavati, 
 Ⅴ yata īśvarasya vākyena prārthanayā ca tat pavitrībhavati| 
 Ⅵ etāni vākyāni yadi tvaṁ bhrātṛn jñāpayestarhi yīśukhrīṣṭasyottamḥ paricārako bhaviṣyasi yo viśvāso hitopadeśaśca tvayā gṛhītastadīyavākyairāpyāyiṣyase ca| 
 Ⅶ yānyupākhyānāni durbhāvāni vṛddhayoṣitāmeva yogyāni ca tāni tvayā visṛjyantām īśvarabhaktaye yatnaḥ kriyatāñca| 
 Ⅷ yataḥ śārīriko yatnaḥ svalpaphalado bhavati kintvīśvarabhaktiraihikapāratrikajīvanayoḥ pratijñāyuktā satī sarvvatra phaladā bhavati| 
 Ⅸ vākyametad viśvasanīyaṁ sarvvai rgrahaṇīyañca vayañca tadarthameva śrāmyāmo nindāṁ bhuṁjmahe ca| 
 Ⅹ yato hetoḥ sarvvamānavānāṁ viśeṣato viśvāsināṁ trātā yo'mara īśvarastasmin vayaṁ viśvasāmaḥ| 
 Ⅺ tvam etāni vākyāni pracāraya samupadiśa ca| 
 Ⅻ alpavayaṣkatvāt kenāpyavajñeyo na bhava kintvālāpenācaraṇena premnā sadātmatvena viśvāsena śucitvena ca viśvāsinām ādarśo bhava| 
 ⅩⅢ yāvannāham āgamiṣyāmi tāvat tva pāṭhe cetayane upadeśe ca mano nidhatsva| 
 ⅩⅣ prācīnagaṇahastārpaṇasahitena bhaviṣyadvākyena yaddānaṁ tubhyaṁ viśrāṇitaṁ tavāntaḥsthe tasmin dāne śithilamanā mā bhava| 
 ⅩⅤ eteṣu mano niveśaya, eteṣu varttasva, itthañca sarvvaviṣaye tava guṇavṛddhiḥ prakāśatāṁ| 
 ⅩⅥ svasmin upadeśe ca sāvadhāno bhūtvāvatiṣṭhasva tat kṛtvā tvayātmaparitrāṇaṁ śrotṛṇāñca paritrāṇaṁ sādhayiṣyate|