Ⅲ
 Ⅰ yadi kaścid adhyakṣapadam ākāṅkṣate tarhi sa uttamaṁ karmma lipsata iti satyaṁ| 
 Ⅱ ato'dhyakṣeṇāninditenaikasyā yoṣito bhartrā parimitabhogena saṁyatamanasā sabhyenātithisevakena śikṣaṇe nipuṇena 
 Ⅲ na madyapena na prahārakeṇa kintu mṛdubhāvena nirvvivādena nirlobhena 
 Ⅳ svaparivārāṇām uttamaśāsakena pūrṇavinītatvād vaśyānāṁ santānānāṁ niyantrā ca bhavitavyaṁ| 
 Ⅴ yata ātmaparivārān śāsituṁ yo na śaknoti teneśvarasya samitestattvāvadhāraṇaṁ kathaṁ kāriṣyate? 
 Ⅵ aparaṁ sa garvvito bhūtvā yat śayatāna iva daṇḍayogyo na bhavet tadarthaṁ tena navaśiṣyeṇa na bhavitavyaṁ| 
 Ⅶ yacca nindāyāṁ śayatānasya jāle ca na patet tadarthaṁ tena bahiḥsthalokānāmapi madhye sukhyātiyuktena bhavitavyaṁ| 
 Ⅷ tadvat paricārakairapi vinītai rdvividhavākyarahitai rbahumadyapāne 'nāsaktai rnirlobhaiśca bhavitavyaṁ, 
 Ⅸ nirmmalasaṁvedena ca viśvāsasya nigūḍhavākyaṁ dhātivyañca| 
 Ⅹ agre teṣāṁ parīkṣā kriyatāṁ tataḥ param aninditā bhūtvā te paricaryyāṁ kurvvantu| 
 Ⅺ aparaṁ yoṣidbhirapi vinītābhiranapavādikābhiḥ satarkābhiḥ sarvvatra viśvāsyābhiśca bhavitavyaṁ| 
 Ⅻ paricārakā ekaikayoṣito bharttāro bhaveyuḥ, nijasantānānāṁ parijanānāñca suśāsanaṁ kuryyuśca| 
 ⅩⅢ yataḥ sā paricaryyā yai rbhadrarūpeṇa sādhyate te śreṣṭhapadaṁ prāpnuvanti khrīṣṭe yīśau viśvāsena mahotsukā bhavanti ca| 
 ⅩⅣ tvāṁ pratyetatpatralekhanasamaye śīghraṁ tvatsamīpagamanasya pratyāśā mama vidyate| 
 ⅩⅤ yadi vā vilambeya tarhīśvarasya gṛhe 'rthataḥ satyadharmmasya stambhabhittimūlasvarūpāyām amareśvarasya samitau tvayā kīdṛśa ācāraḥ karttavyastat jñātuṁ śakṣyate| 
 ⅩⅥ aparaṁ yasya mahattvaṁ sarvvasvīkṛtam īśvarabhaktestat nigūḍhavākyamidam īśvaro mānavadehe prakāśita ātmanā sapuṇyīkṛto dūtaiḥ sandṛṣṭaḥ sarvvajātīyānāṁ nikaṭe ghoṣito jagato viśvāsapātrībhūtastejaḥprāptaye svargaṁ nītaśceti|