Ⅲ
 Ⅰ hē mama bhrātaraḥ, śikṣakairasmābhi rgurutaradaṇḍō lapsyata iti jñātvā yūyam anēkē śikṣakā mā bhavata| 
 Ⅱ yataḥ sarvvē vayaṁ bahuviṣayēṣu skhalāmaḥ, yaḥ kaścid vākyē na skhalati sa siddhapuruṣaḥ kr̥tsnaṁ vaśīkarttuṁ samarthaścāsti| 
 Ⅲ paśyata vayam aśvān vaśīkarttuṁ tēṣāṁ vaktrēṣu khalīnān nidhāya tēṣāṁ kr̥tsnaṁ śarīram anuvarttayāmaḥ| 
 Ⅳ paśyata yē pōtā atīva br̥hadākārāḥ pracaṇḍavātaiśca cālitāstē'pi karṇadhārasya manō'bhimatād atikṣudrēṇa karṇēna vāñchitaṁ sthānaṁ pratyanuvarttantē| 
 Ⅴ tadvad rasanāpi kṣudratarāṅgaṁ santī darpavākyāni bhāṣatē| paśya kīdr̥ṅmahāraṇyaṁ dahyatē 'lpēna vahninā| 
 Ⅵ rasanāpi bhavēd vahniradharmmarūpapiṣṭapē| asmadaṅgēṣu rasanā tādr̥śaṁ santiṣṭhati sā kr̥tsnaṁ dēhaṁ kalaṅkayati sr̥ṣṭirathasya cakraṁ prajvalayati narakānalēna jvalati ca| 
 Ⅶ paśupakṣyurōgajalacarāṇāṁ sarvvēṣāṁ svabhāvō damayituṁ śakyatē mānuṣikasvabhāvēna damayāñcakrē ca| 
 Ⅷ kintu mānavānāṁ kēnāpi jihvā damayituṁ na śakyatē sā na nivāryyam aniṣṭaṁ halāhalaviṣēṇa pūrṇā ca| 
 Ⅸ tayā vayaṁ pitaram īśvaraṁ dhanyaṁ vadāmaḥ, tayā cēśvarasya sādr̥śyē sr̥ṣṭān mānavān śapāmaḥ| 
 Ⅹ ēkasmād vadanād dhanyavādaśāpau nirgacchataḥ| hē mama bhrātaraḥ, ētādr̥śaṁ na karttavyaṁ| 
 Ⅺ prasravaṇaḥ kim ēkasmāt chidrāt miṣṭaṁ tiktañca tōyaṁ nirgamayati? 
 Ⅻ hē mama bhrātaraḥ, uḍumbarataruḥ kiṁ jitaphalāni drākṣālatā vā kim uḍumbaraphalāni phalituṁ śaknōti? tadvad ēkaḥ prasravaṇō lavaṇamiṣṭē tōyē nirgamayituṁ na śaknōti| 
 ⅩⅢ yuṣmākaṁ madhyē jñānī subōdhaśca ka āstē? tasya karmmāṇi jñānamūlakamr̥dutāyuktānīti sadācārāt sa pramāṇayatu| 
 ⅩⅣ kintu yuṣmadantaḥkaraṇamadhyē yadi tiktērṣyā vivādēcchā ca vidyatē tarhi satyamatasya viruddhaṁ na ślāghadhvaṁ nacānr̥taṁ kathayata| 
 ⅩⅤ tādr̥śaṁ jñānam ūrddhvād āgataṁ nahi kintu pārthivaṁ śarīri bhautikañca| 
 ⅩⅥ yatō hētōrīrṣyā vivādēcchā ca yatra vēdyētē tatraiva kalahaḥ sarvvaṁ duṣkr̥tañca vidyatē| 
 ⅩⅦ kintūrddhvād āgataṁ yat jñānaṁ tat prathamaṁ śuci tataḥ paraṁ śāntaṁ kṣāntam āśusandhēyaṁ dayādisatphalaiḥ paripūrṇam asandigdhaṁ niṣkapaṭañca bhavati| 
 ⅩⅧ śāntyācāribhiḥ śāntyā dharmmaphalaṁ rōpyatē|