1 pitarasya patraṁ  
 Ⅰ
 Ⅰ panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādēśēṣu pravāsinō yē vikīrṇalōkāḥ 
 Ⅱ piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanēna yīśukhrīṣṭasyājñāgrahaṇāya śōṇitaprōkṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya prēritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyēna śāntiranugrahaśca bhūyāstāṁ| 
 Ⅲ asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō 
 Ⅳ 'kṣayaniṣkalaṅkāmlānasampattiprāptyartham asmān puna rjanayāmāsa| sā sampattiḥ svargē 'smākaṁ kr̥tē sañcitā tiṣṭhati, 
 Ⅴ yūyañcēśvarasya śaktitaḥ śēṣakālē prakāśyaparitrāṇārthaṁ viśvāsēna rakṣyadhvē| 
 Ⅵ tasmād yūyaṁ yadyapyānandēna praphullā bhavatha tathāpi sāmprataṁ prayōjanahētōḥ kiyatkālaparyyantaṁ nānāvidhaparīkṣābhiḥ kliśyadhvē| 
 Ⅶ yatō vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tēna yīśukhrīṣṭasyāgamanasamayē praśaṁsāyāḥ samādarasya gauravasya ca yōgyatā prāptavyā| 
 Ⅷ yūyaṁ taṁ khrīṣṭam adr̥ṣṭvāpi tasmin prīyadhvē sāmprataṁ taṁ na paśyantō'pi tasmin viśvasantō 'nirvvacanīyēna prabhāvayuktēna cānandēna praphullā bhavatha, 
 Ⅸ svaviśvāsasya pariṇāmarūpam ātmanāṁ paritrāṇaṁ labhadhvē ca| 
 Ⅹ yuṣmāsu yō 'nugrahō varttatē tadviṣayē ya īśvarīyavākyaṁ kathitavantastē bhaviṣyadvādinastasya paritrāṇasyānvēṣaṇam anusandhānañca kr̥tavantaḥ| 
 Ⅺ viśēṣatastēṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭē varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tēna kaḥ kīdr̥śō vā samayō niradiśyataitasyānusandhānaṁ kr̥tavantaḥ| 
 Ⅻ tatastai rviṣayaistē yanna svān kintvasmān upakurvvantyētat tēṣāṁ nikaṭē prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśirasō nirīkṣitum abhilaṣanti tē viṣayāḥ sāmprataṁ svargāt prēṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpē susaṁvādapracārayitr̥bhiḥ prākāśyanta| 
 ⅩⅢ ataēva yūyaṁ manaḥkaṭibandhanaṁ kr̥tvā prabuddhāḥ santō yīśukhrīṣṭasya prakāśasamayē yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta| 
 ⅩⅣ aparaṁ pūrvvīyājñānatāvasthāyāḥ kutsitābhilāṣāṇāṁ yōgyam ācāraṁ na kurvvantō yuṣmadāhvānakārī yathā pavitrō 'sti 
 ⅩⅤ yūyamapyājñāgrāhisantānā iva sarvvasmin ācārē tādr̥k pavitrā bhavata| 
 ⅩⅥ yatō likhitam āstē, yūyaṁ pavitrāstiṣṭhata yasmādahaṁ pavitraḥ| 
 ⅩⅦ aparañca yō vināpakṣapātam ēkaikamānuṣasya karmmānusārād vicāraṁ karōti sa yadi yuṣmābhistāta ākhyāyatē tarhi svapravāsasya kālō yuṣmābhi rbhītyā yāpyatāṁ| 
 ⅩⅧ yūyaṁ nirarthakāt paitr̥kācārāt kṣayaṇīyai rūpyasuvarṇādibhi rmuktiṁ na prāpya 
 ⅩⅨ niṣkalaṅkanirmmalamēṣaśāvakasyēva khrīṣṭasya bahumūlyēna rudhirēṇa muktiṁ prāptavanta iti jānītha| 
 ⅩⅩ sa jagatō bhittimūlasthāpanāt pūrvvaṁ niyuktaḥ kintu caramadinēṣu yuṣmadarthaṁ prakāśitō 'bhavat| 
 ⅩⅪ yatastēnaiva mr̥tagaṇāt tasyōtthāpayitari tasmai gauravadātari cēśvarē viśvasitha tasmād īśvarē yuṣmākaṁ viśvāsaḥ pratyāśā cāstē| 
 ⅩⅫ yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta| 
 ⅩⅩⅢ yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakēna nityasthāyinā vākyēna punarjanma gr̥hītavantaḥ| 
 ⅩⅩⅣ sarvvaprāṇī tr̥ṇaistulyastattējastr̥ṇapuṣpavat| tr̥ṇāni pariśuṣyati puṣpāṇi nipatanti ca| 
 ⅩⅩⅤ kintu vākyaṁ parēśasyānantakālaṁ vitiṣṭhatē| tadēva ca vākyaṁ susaṁvādēna yuṣmākam antikē prakāśitaṁ|