ⅩⅢ
 Ⅰ tataḥ paramahaṁ sāgarīyasikatāyāṁ tiṣṭhan sāgarād udgacchantam ekaṁ paśuṁ dṛṣṭavān tasya daśa śṛṅgāṇi sapta śirāṁsi ca daśa śṛṅgeṣu daśa kirīṭāni śiraḥsu ceśvaranindāsūcakāni nāmāni vidyante| 
 Ⅱ mayā dṛṣṭaḥ sa paśuścitravyāghrasadṛśaḥ kintu tasya caraṇau bhallūkasyeva vadanañca siṁhavadanamiva| nāgane tasmai svīyaparākramaḥ svīyaṁ siṁhāsanaṁ mahādhipatyañcādāyi| 
 Ⅲ mayi nirīkṣamāṇe tasya śirasām ekam antakāghātena cheditamivādṛśyata, kintu tasyāntakakṣatasya pratīkāro 'kriyata tataḥ kṛtsno naralokastaṁ paśumadhi camatkāraṁ gataḥ, 
 Ⅳ yaśca nāgastasmai paśave sāmarthyaṁ dattavān sarvve taṁ prāṇaman paśumapi praṇamanto 'kathayan, ko vidyate paśostulyastena ko yoddhumarhati| 
 Ⅴ anantaraṁ tasmai darpavākyeśvaranindāvādi vadanaṁ dvicatvāriṁśanmāsān yāvad avasthiteḥ sāmarthyañcādāyi| 
 Ⅵ tataḥ sa īśvaranindanārthaṁ mukhaṁ vyādāya tasya nāma tasyāvāsaṁ svarganivāsinaśca ninditum ārabhata| 
 Ⅶ aparaṁ dhārmmikaiḥ saha yodhanasya teṣāṁ parājayasya cānumatiḥ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvabhāṣāvādināṁ sarvvadeśīyānāñcādhipatyamapi tasmā adāyi| 
 Ⅷ tato jagataḥ sṛṣṭikālāt cheditasya meṣavatsasya jīvanapustake yāvatāṁ nāmāni likhitāni na vidyante te pṛthivīnivāsinaḥ sarvve taṁ paśuṁ praṇaṁsyanti| 
 Ⅸ yasya śrotraṁ vidyate sa śṛṇotu| 
 Ⅹ yo jano 'parān vandīkṛtya nayati sa svayaṁ vandībhūya sthānāntaraṁ gamiṣyati, yaśca khaṅgena hanti sa svayaṁ khaṅgena ghāniṣyate| atra pavitralokānāṁ sahiṣṇutayā viśvāsena ca prakāśitavyaṁ| 
 Ⅺ anantaraṁ pṛthivīta udgacchan apara ekaḥ paśu rmayā dṛṣṭaḥ sa meṣaśāvakavat śṛṅgadvayaviśiṣṭa āsīt nāgavaccābhāṣata| 
 Ⅻ sa prathamapaśorantike tasya sarvvaṁ parākramaṁ vyavaharati viśeṣato yasya prathamapaśorantikakṣataṁ pratīkāraṁ gataṁ tasya pūjāṁ pṛthivīṁ tannivāsinaśca kārayati| 
 ⅩⅢ aparaṁ mānavānāṁ sākṣād ākāśato bhuvi vahnivarṣaṇādīni mahācitrāṇi karoti| 
 ⅩⅣ tasya paśoḥ sākṣād yeṣāṁ citrakarmmaṇāṁ sādhanāya sāmarthyaṁ tasmai dattaṁ taiḥ sa pṛthivīnivāsino bhrāmayati, viśeṣato yaḥ paśuḥ khaṅgena kṣatayukto bhūtvāpyajīvat tasya pratimānirmmāṇaṁ pṛthivīnivāsina ādiśati| 
 ⅩⅤ aparaṁ tasya paśoḥ pratimā yathā bhāṣate yāvantaśca mānavāstāṁ paśupratimāṁ na pūjayanti te yathā hanyante tathā paśupratimāyāḥ prāṇapratiṣṭhārthaṁ sāmarthyaṁ tasmā adāyi| 
 ⅩⅥ aparaṁ kṣudramahaddhanidaridramuktadāsān sarvvān dakṣiṇakare bhāle vā kalaṅkaṁ grāhayati| 
 ⅩⅦ tasmād ye taṁ kalaṅkamarthataḥ paśo rnāma tasya nāmnaḥ saṁkhyāṅkaṁ vā dhārayanti tān vinā pareṇa kenāpi krayavikraye karttuṁ na śakyete| 
 ⅩⅧ atra jñānena prakāśitavyaṁ| yo buddhiviśiṣṭaḥ sa paśoḥ saṁkhyāṁ gaṇayatu yataḥ sā mānavasya saṁkhyā bhavati| sā ca saṁkhyā ṣaṭṣaṣṭyadhikaṣaṭśatāni|