Ⅺ
 Ⅰ anantaraṁ parimāṇadaṇḍavad eko nalo mahyamadāyi, sa ca dūta upatiṣṭhan mām avadat, utthāyeśvarasya mandiraṁ vedīṁ tatratyasevakāṁśca mimīṣva| 
 Ⅱ kintu mandirasya bahiḥprāṅgaṇaṁ tyaja na mimīṣva yatastad anyajātīyebhyo dattaṁ, pavitraṁ nagarañca dvicatvāriṁśanmāsān yāvat teṣāṁ caraṇai rmarddiṣyate| 
 Ⅲ paścāt mama dvābhyāṁ sākṣibhyāṁ mayā sāmarthyaṁ dāyiṣyate tāvuṣṭralomajavastraparihitau ṣaṣṭhyadhikadviśatādhikasahasradināni yāvad bhaviṣyadvākyāni vadiṣyataḥ| 
 Ⅳ tāveva jagadīśvarasyāntike tiṣṭhantau jitavṛkṣau dīpavṛkṣau ca| 
 Ⅴ yadi kecit tau hiṁsituṁ ceṣṭante tarhi tayo rvadanābhyām agni rnirgatya tayoḥ śatrūn bhasmīkariṣyati| yaḥ kaścit tau hiṁsituṁ ceṣṭate tenaivameva vinaṣṭavyaṁ| 
 Ⅵ tayo rbhaviṣyadvākyakathanadineṣu yathā vṛṣṭi rna jāyate tathā gaganaṁ roddhuṁ tayoḥ sāmarthyam asti, aparaṁ toyāni śoṇitarūpāṇi karttuṁ nijābhilāṣāt muhurmuhuḥ sarvvavidhadaṇḍaiḥ pṛthivīm āhantuñca tayoḥ sāmarthyamasti| 
 Ⅶ aparaṁ tayoḥ sākṣye samāpte sati rasātalād yenotthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jeṣyati haniṣyati ca| 
 Ⅷ tatastayoḥ prabhurapi yasyāṁ mahāpuryyāṁ kruśe hato 'rthato yasyāḥ pāramārthikanāmanī sidomaṁ misaraśceti tasyā mahāpuryyāṁḥ sanniveśe tayoḥ kuṇape sthāsyataḥ| 
 Ⅸ tato nānājātīyā nānāvaṁśīyā nānābhāṣāvādino nānādeśīyāśca bahavo mānavāḥ sārddhadinatrayaṁ tayoḥ kuṇape nirīkṣiṣyante, tayoḥ kuṇapayoḥ śmaśāne sthāpanaṁ nānujñāsyanti| 
 Ⅹ pṛthivīnivāsinaśca tayo rhetorānandiṣyanti sukhabhogaṁ kurvvantaḥ parasparaṁ dānāni preṣayiṣyanti ca yatastābhyāṁ bhaviṣyadvādibhyāṁ pṛthivīnivāsino yātanāṁ prāptāḥ| 
 Ⅺ tasmāt sārddhadinatrayāt param īśvarāt jīvanadāyaka ātmani tau praviṣṭe tau caraṇairudatiṣṭhatāṁ, tena yāvantastāvapaśyan te 'tīva trāsayuktā abhavan| 
 Ⅻ tataḥ paraṁ tau svargād uccairidaṁ kathayantaṁ ravam aśṛṇutāṁ yuvāṁ sthānam etad ārohatāṁ tatastayoḥ śatruṣu nirīkṣamāṇeṣu tau meghena svargam ārūḍhavantau| 
 ⅩⅢ taddaṇḍe mahābhūmikampe jāte puryyā daśamāṁśaḥ patitaḥ saptasahasrāṇi mānuṣāśca tena bhūmikampena hatāḥ, avaśiṣṭāśca bhayaṁ gatvā svargīyeśvarasya praśaṁsām akīrttayan| 
 ⅩⅣ dvitīyaḥ santāpo gataḥ paśya tṛtīyaḥ santāpastūrṇam āgacchati| 
 ⅩⅤ anantaraṁ saptadūtena tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagato yadyad rājyaṁ tadadhunābhavat| asmatprabhostadīyābhiṣiktasya tārakasya ca| tena cānantakālīyaṁ rājatvaṁ prakariṣyate|| 
 ⅩⅥ aparam īśvarasyāntike svakīyasiṁhāsaneṣūpaviṣṭāścaturviṁśatiprācīnā bhuvi nyaṅbhūkhā bhūtveśvaraṁ praṇamyāvadan, 
 ⅩⅦ he bhūta varttamānāpi bhaviṣyaṁśca pareśvara| he sarvvaśaktiman svāmin vayaṁ te kurmmahe stavaṁ| yat tvayā kriyate rājyaṁ gṛhītvā te mahābalaṁ| 
 ⅩⅧ vijātīyeṣu kupyatsu prādurbhūtā tava krudhā| mṛtānāmapi kālo 'sau vicāro bhavitā yadā| bhṛtyāśca tava yāvanto bhaviṣyadvādisādhavaḥ|ye ca kṣudrā mahānto vā nāmataste hi bibhyati| yadā sarvvebhya etebhyo vetanaṁ vitariṣyate| gantavyaśca yadā nāśo vasudhāyā vināśakaiḥ|| 
 ⅩⅨ anantaram īśvarasya svargasthamandirasya dvāraṁ muktaṁ tanmandiramadhye ca niyamamañjūṣā dṛśyābhavat, tena taḍito ravāḥ stanitāni bhūmikampo gurutaraśilāvṛṣṭiścaitāni samabhavan|