ⅩⅥ
 Ⅰ atha viśrāmavāre gate magdalīnī mariyam yākūbamātā mariyam śālomī cemāstaṁ marddayituṁ sugandhidravyāṇi krītvā 
 Ⅱ saptāhaprathamadine'tipratyūṣe sūryyodayakāle śmaśānamupagatāḥ| 
 Ⅲ kintu śmaśānadvārapāṣāṇo'tibṛhan taṁ ko'pasārayiṣyatīti tāḥ parasparaṁ gadanti! 
 Ⅳ etarhi nirīkṣya pāṣāṇo dvāro 'pasārita iti dadṛśuḥ| 
 Ⅴ paścāttāḥ śmaśānaṁ praviśya śuklavarṇadīrghaparicchadāvṛtamekaṁ yuvānaṁ śmaśānadakṣiṇapārśva upaviṣṭaṁ dṛṣṭvā camaccakruḥ| 
 Ⅵ so'vadat, mābhaiṣṭa yūyaṁ kruśe hataṁ nāsaratīyayīśuṁ gaveṣayatha sotra nāsti śmaśānādudasthāt; tai ryatra sa sthāpitaḥ sthānaṁ tadidaṁ paśyata| 
 Ⅶ kintu tena yathoktaṁ tathā yuṣmākamagre gālīlaṁ yāsyate tatra sa yuṣmān sākṣāt kariṣyate yūyaṁ gatvā tasya śiṣyebhyaḥ pitarāya ca vārttāmimāṁ kathayata| 
 Ⅷ tāḥ kampitā vistitāśca tūrṇaṁ śmaśānād bahirgatvā palāyanta bhayāt kamapi kimapi nāvadaṁśca| 
 Ⅸ aparaṁ yīśuḥ saptāhaprathamadine pratyūṣe śmaśānādutthāya yasyāḥ saptabhūtāstyājitāstasyai magdalīnīmariyame prathamaṁ darśanaṁ dadau| 
 Ⅹ tataḥ sā gatvā śokarodanakṛdbhyo'nugatalokebhyastāṁ vārttāṁ kathayāmāsa| 
 Ⅺ kintu yīśuḥ punarjīvan tasyai darśanaṁ dattavāniti śrutvā te na pratyayan| 
 Ⅻ paścāt teṣāṁ dvāyo rgrāmayānakāle yīśuranyaveśaṁ dhṛtvā tābhyāṁ darśana dadau! 
 ⅩⅢ tāvapi gatvānyaśiṣyebhyastāṁ kathāṁ kathayāñcakratuḥ kintu tayoḥ kathāmapi te na pratyayan| 
 ⅩⅣ śeṣata ekādaśaśiṣyeṣu bhojanopaviṣṭeṣu yīśustebhyo darśanaṁ dadau tathotthānāt paraṁ taddarśanaprāptalokānāṁ kathāyāmaviśvāsakaraṇāt teṣāmaviśvāsamanaḥkāṭhinyābhyāṁ hetubhyāṁ sa tāṁstarjitavān| 
 ⅩⅤ atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata| 
 ⅩⅥ tatra yaḥ kaścid viśvasya majjito bhavet sa paritrāsyate kintu yo na viśvasiṣyati sa daṇḍayiṣyate| 
 ⅩⅦ kiñca ye pratyeṣyanti tairīdṛg āścaryyaṁ karmma prakāśayiṣyate te mannāmnā bhūtān tyājayiṣyanti bhāṣā anyāśca vadiṣyanti| 
 ⅩⅧ aparaṁ taiḥ sarpeṣu dhṛteṣu prāṇanāśakavastuni pīte ca teṣāṁ kāpi kṣati rna bhaviṣyati; rogiṇāṁ gātreṣu karārpite te'rogā bhaviṣyanti ca| 
 ⅩⅨ atha prabhustānityādiśya svargaṁ nītaḥ san parameśvarasya dakṣiṇa upaviveśa| 
 ⅩⅩ tataste prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārebhire prabhustu teṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|