Ⅺ
 Ⅰ anantaraM parimANadaNPavad EkO nalO mahyamadAyi, sa ca dUta upatiSThan mAm avadat, utthAyEzvarasya mandiraM vEdIM tatratyasEvakAMzca mimISva| 
 Ⅱ kintu mandirasya bahiHprAggaNaM tyaja na mimISva yatastad anyajAtIyEbhyO dattaM, pavitraM nagaranjca dvicatvAriMzanmAsAn yAvat tESAM caraNai rmarddiSyatE| 
 Ⅲ pazcAt mama dvAbhyAM sAkSibhyAM mayA sAmarthyaM dAyiSyatE tAvuSTralOmajavastraparihitau SaSThyadhikadvizatAdhikasahasradinAni yAvad bhaviSyadvAkyAni vadiSyataH| 
 Ⅳ tAvEva jagadIzvarasyAntikE tiSThantau jitavRkSau dIpavRkSau ca| 
 Ⅴ yadi kEcit tau hiMsituM cESTantE tarhi tayO rvadanAbhyAm agni rnirgatya tayOH zatrUn bhasmIkariSyati| yaH kazcit tau hiMsituM cESTatE tEnaivamEva vinaSTavyaM| 
 Ⅵ tayO rbhaviSyadvAkyakathanadinESu yathA vRSTi rna jAyatE tathA gaganaM rOddhuM tayOH sAmarthyam asti, aparaM tOyAni zONitarUpANi karttuM nijAbhilASAt muhurmuhuH sarvvavidhadaNPaiH pRthivIm Ahantunjca tayOH sAmarthyamasti| 
 Ⅶ aparaM tayOH sAkSyE samAptE sati rasAtalAd yEnOtthitavyaM sa pazustAbhyAM saha yuddhvA tau jESyati haniSyati ca| 
 Ⅷ tatastayOH prabhurapi yasyAM mahApuryyAM kruzE hatO 'rthatO yasyAH pAramArthikanAmanI sidOmaM misarazcEti tasyA mahApuryyAMH sannivEzE tayOH kuNapE sthAsyataH| 
 Ⅸ tatO nAnAjAtIyA nAnAvaMzIyA nAnAbhASAvAdinO nAnAdEzIyAzca bahavO mAnavAH sArddhadinatrayaM tayOH kuNapE nirIkSiSyantE, tayOH kuNapayOH zmazAnE sthApanaM nAnujnjAsyanti| 
 Ⅹ pRthivInivAsinazca tayO rhEtOrAnandiSyanti sukhabhOgaM kurvvantaH parasparaM dAnAni prESayiSyanti ca yatastAbhyAM bhaviSyadvAdibhyAM pRthivInivAsinO yAtanAM prAptAH| 
 Ⅺ tasmAt sArddhadinatrayAt param IzvarAt jIvanadAyaka Atmani tau praviSTE tau caraNairudatiSThatAM, tEna yAvantastAvapazyan tE 'tIva trAsayuktA abhavan| 
 Ⅻ tataH paraM tau svargAd uccairidaM kathayantaM ravam azRNutAM yuvAM sthAnam Etad ArOhatAM tatastayOH zatruSu nirIkSamANESu tau mEghEna svargam ArUPhavantau| 
 ⅩⅢ taddaNPE mahAbhUmikampE jAtE puryyA dazamAMzaH patitaH saptasahasrANi mAnuSAzca tEna bhUmikampEna hatAH, avaziSTAzca bhayaM gatvA svargIyEzvarasya prazaMsAm akIrttayan| 
 ⅩⅣ dvitIyaH santApO gataH pazya tRtIyaH santApastUrNam Agacchati| 
 ⅩⅤ anantaraM saptadUtEna tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagatO yadyad rAjyaM tadadhunAbhavat| asmatprabhOstadIyAbhiSiktasya tArakasya ca| tEna cAnantakAlIyaM rAjatvaM prakariSyatE|| 
 ⅩⅥ aparam IzvarasyAntikE svakIyasiMhAsanESUpaviSTAzcaturviMzatiprAcInA bhuvi nyagbhUkhA bhUtvEzvaraM praNamyAvadan, 
 ⅩⅦ hE bhUta varttamAnApi bhaviSyaMzca parEzvara| hE sarvvazaktiman svAmin vayaM tE kurmmahE stavaM| yat tvayA kriyatE rAjyaM gRhItvA tE mahAbalaM| 
 ⅩⅧ vijAtIyESu kupyatsu prAdurbhUtA tava krudhA| mRtAnAmapi kAlO 'sau vicArO bhavitA yadA| bhRtyAzca tava yAvantO bhaviSyadvAdisAdhavaH|yE ca kSudrA mahAntO vA nAmatastE hi bibhyati| yadA sarvvEbhya EtEbhyO vEtanaM vitariSyatE| gantavyazca yadA nAzO vasudhAyA vinAzakaiH|| 
 ⅩⅨ anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|