Ⅳ
 Ⅰ yuṣmākaṁ madhye samarā raṇaśca kuta utpadyante? yuṣmadaṅgaśibirāśritābhyaḥ sukhecchābhyaḥ kiṁ notpadyanteे? 
 Ⅱ yūyaṁ vāñchatha kintu nāpnutha, yūyaṁ narahatyām īrṣyāñca kurutha kintu kṛtārthā bhavituṁ na śaknutha, yūyaṁ yudhyatha raṇaṁ kurutha ca kintvaprāptāstiṣṭhatha, yato hetoḥ prārthanāṁ na kurutha| 
 Ⅲ yūyaṁ prārthayadhve kintu na labhadhve yato hetoḥ svasukhabhogeṣu vyayārthaṁ ku prārthayadhve| 
 Ⅳ he vyabhicāriṇo vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata eva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa eveśvarasya śatru rbhavati| 
 Ⅴ yūyaṁ kiṁ manyadhve? śāstrasya vākyaṁ kiṁ phalahīnaṁ bhavet? asmadantarvāsī ya ātmā sa vā kim īrṣyārthaṁ prema karoti? 
 Ⅵ tannahi kintu sa pratulaṁ varaṁ vitarati tasmād uktamāste yathā, ātmābhimānalokānāṁ vipakṣo bhavatīśvaraḥ| kintu tenaiva namrebhyaḥ prasādād dīyate varaḥ|| 
 Ⅶ ataeva yūyam īśvarasya vaśyā bhavata śayatānaṁ saṁrundha tena sa yuṣmattaḥ palāyiṣyate| 
 Ⅷ īśvarasya samīpavarttino bhavata tena sa yuṣmākaṁ samīpavarttī bhaviṣyati| he pāpinaḥ, yūyaṁ svakarān pariṣkurudhvaṁ| he dvimanolokāḥ, yūyaṁ svāntaḥkaraṇāni śucīni kurudhvaṁ| 
 Ⅸ yūyam udvijadhvaṁ śocata vilapata ca, yuṣmākaṁ hāsaḥ śokāya, ānandaśca kātaratāyai parivarttetāṁ| 
 Ⅹ prabhoḥ samakṣaṁ namrā bhavata tasmāt sa yuṣmān uccīkariṣyati| 
 Ⅺ he bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karoti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karoti| tvaṁ yadi vyavasthāyā vicāraṁ karoṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi| 
 Ⅻ advitīyo vyavasthāpako vicārayitā ca sa evāste yo rakṣituṁ nāśayituñca pārayati| kintu kastvaṁ yat parasya vicāraṁ karoṣi? 
 ⅩⅢ adya śvo vā vayam amukanagaraṁ gatvā tatra varṣamekaṁ yāpayanto vāṇijyaṁ kariṣyāmaḥ lābhaṁ prāpsyāmaśceti kathāṁ bhāṣamāṇā yūyam idānīṁ śṛṇuta| 
 ⅩⅣ śvaḥ kiṁ ghaṭiṣyate tad yūyaṁ na jānītha yato jīvanaṁ vo bhavet kīdṛk tattu bāṣpasvarūpakaṁ, kṣaṇamātraṁ bhaved dṛśyaṁ lupyate ca tataḥ paraṁ| 
 ⅩⅤ tadanuktvā yuṣmākam idaṁ kathanīyaṁ prabhoricchāto vayaṁ yadi jīvāmastarhyetat karmma tat karmma vā kariṣyāma iti| 
 ⅩⅥ kintvidānīṁ yūyaṁ garvvavākyaiḥ ślāghanaṁ kurudhve tādṛśaṁ sarvvaṁ ślāghanaṁ kutsitameva| 
 ⅩⅦ ato yaḥ kaścit satkarmma karttaṁ viditvā tanna karoti tasya pāpaṁ jāyate|