Ⅺ
 Ⅰ viśvāsa āśaṁsitānāṁ niścayaḥ, adṛśyānāṁ viṣayāṇāṁ darśanaṁ bhavati| 
 Ⅱ tena viśvāsena prāñco lokāḥ prāmāṇyaṁ prāptavantaḥ| 
 Ⅲ aparam īśvarasya vākyena jagantyasṛjyanta, dṛṣṭavastūni ca pratyakṣavastubhyo nodapadyantaitad vayaṁ viśvāsena budhyāmahe| 
 Ⅳ viśvāsena hābil īśvaramuddiśya kābilaḥ śreṣṭhaṁ balidānaṁ kṛtavān tasmācceśvareṇa tasya dānānyadhi pramāṇe datte sa dhārmmika ityasya pramāṇaṁ labdhavān tena viśvāsena ca sa mṛtaḥ san adyāpi bhāṣate| 
 Ⅴ viśvāsena hanok yathā mṛtyuṁ na paśyet tathā lokāntaraṁ nītaḥ, tasyoddeśaśca kenāpi na prāpi yata īśvarastaṁ lokāntaraṁ nītavān, tatpramāṇamidaṁ tasya lokāntarīkaraṇāt pūrvvaṁ sa īśvarāya rocitavān iti pramāṇaṁ prāptavān| 
 Ⅵ kintu viśvāsaṁ vinā ko'pīśvarāya rocituṁ na śaknoti yata īśvaro'sti svānveṣilokebhyaḥ puraskāraṁ dadāti cetikathāyām īśvaraśaraṇāgatai rviśvasitavyaṁ| 
 Ⅶ aparaṁ tadānīṁ yānyadṛśyānyāsan tānīśvareṇādiṣṭaḥ san noho viśvāsena bhītvā svaparijanānāṁ rakṣārthaṁ potaṁ nirmmitavān tena ca jagajjanānāṁ doṣān darśitavān viśvāsāt labhyasya puṇyasyādhikārī babhūva ca| 
 Ⅷ viśvāsenebrāhīm āhūtaḥ san ājñāṁ gṛhītvā yasya sthānasyādhikārastena prāptavyastat sthānaṁ prasthitavān kintu prasthānasamaye kka yāmīti nājānāt| 
 Ⅸ viśvāsena sa pratijñāte deśe paradeśavat pravasan tasyāḥ pratijñāyāḥ samānāṁśibhyām ishākā yākūbā ca saha dūṣyavāsyabhavat| 
 Ⅹ yasmāt sa īśvareṇa nirmmitaṁ sthāpitañca bhittimūlayuktaṁ nagaraṁ pratyaikṣata| 
 Ⅺ aparañca viśvāsena sārā vayotikrāntā santyapi garbhadhāraṇāya śaktiṁ prāpya putravatyabhavat, yataḥ sā pratijñākāriṇaṁ viśvāsyam amanyata| 
 Ⅻ tato heto rmṛtakalpād ekasmāt janād ākāśīyanakṣatrāṇīva gaṇanātītāḥ samudratīrasthasikatā iva cāsaṁkhyā lokā utpedire| 
 ⅩⅢ ete sarvve pratijñāyāḥ phalānyaprāpya kevalaṁ dūrāt tāni nirīkṣya vanditvā ca, pṛthivyāṁ vayaṁ videśinaḥ pravāsinaścāsmaha iti svīkṛtya viśvāsena prāṇān tatyajuḥ| 
 ⅩⅣ ye tu janā itthaṁ kathayanti taiḥ paitṛkadeśo 'smābhiranviṣyata iti prakāśyate| 
 ⅩⅤ te yasmād deśāt nirgatāstaṁ yadyasmariṣyan tarhi parāvarttanāya samayam alapsyanta| 
 ⅩⅥ kintu te sarvvotkṛṣṭam arthataḥ svargīyaṁ deśam ākāṅkṣanti tasmād īśvarastānadhi na lajjamānasteṣām īśvara iti nāma gṛhītavān yataḥ sa teṣāṁ kṛte nagaramekaṁ saṁsthāpitavān| 
 ⅩⅦ aparam ibrāhīmaḥ parīkṣāyāṁ jātāyāṁ sa viśvāseneshākam utsasarja, 
 ⅩⅧ vastuta ishāki tava vaṁśo vikhyāsyata iti vāg yamadhi kathitā tam advitīyaṁ putraṁ pratijñāprāptaḥ sa utsasarja| 
 ⅩⅨ yata īśvaro mṛtānapyutthāpayituṁ śaknotīti sa mene tasmāt sa upamārūpaṁ taṁ lebhe| 
 ⅩⅩ aparam ishāk viśvāsena yākūb eṣāve ca bhāviviṣayānadhyāśiṣaṁ dadau| 
 ⅩⅪ aparaṁ yākūb maraṇakāle viśvāsena yūṣaphaḥ putrayorekaikasmai janāyāśiṣaṁ dadau yaṣṭyā agrabhāge samālambya praṇanāma ca| 
 ⅩⅫ aparaṁ yūṣaph caramakāle viśvāsenesrāyelvaṁśīyānāṁ misaradeśād bahirgamanasya vācaṁ jagāda nijāsthīni cādhi samādideśa| 
 ⅩⅩⅢ navajāto mūsāśca viśvāsāt trāीn māsān svapitṛbhyām agopyata yatastau svaśiśuṁ paramasundaraṁ dṛṣṭavantau rājājñāñca na śaṅkitavantau| 
 ⅩⅩⅣ aparaṁ vayaḥprāpto mūsā viśvāsāt phirauṇo dauhitra iti nāma nāṅgīcakāra| 
 ⅩⅩⅤ yataḥ sa kṣaṇikāt pāpajasukhabhogād īśvarasya prajābhiḥ sārddhaṁ duḥkhabhogaṁ vavre| 
 ⅩⅩⅥ tathā misaradeśīyanidhibhyaḥ khrīṣṭanimittāṁ nindāṁ mahatīṁ sampattiṁ mene yato hetoḥ sa puraskāradānam apaikṣata| 
 ⅩⅩⅦ aparaṁ sa viśvāsena rājñaḥ krodhāt na bhītvā misaradeśaṁ paritatyāja, yatastenādṛśyaṁ vīkṣamāṇeneva dhairyyam ālambi| 
 ⅩⅩⅧ aparaṁ prathamajātānāṁ hantā yat svīyalokān na spṛśet tadarthaṁ sa viśvāsena nistāraparvvīyabalicchedanaṁ rudhirasecanañcānuṣṭhitāvān| 
 ⅩⅩⅨ aparaṁ te viśvāsāt sthaleneva sūphsāgareṇa jagmuḥ kintu misrīyalokāstat karttum upakramya toyeṣu mamajjuḥ| 
 ⅩⅩⅩ aparañca viśvāsāt taiḥ saptāhaṁ yāvad yirīhoḥ prācīrasya pradakṣiṇe kṛte tat nipapāta| 
 ⅩⅩⅪ viśvāsād rāhabnāmikā veśyāpi prītyā cārān anugṛhyāviśvāsibhiḥ sārddhaṁ na vinanāśa| 
 ⅩⅩⅫ adhikaṁ kiṁ kathayiṣyāmi? gidiyono bārakaḥ śimśono yiptaho dāyūd śimūyelo bhaviṣyadvādinaścaiteṣāṁ vṛttāntakathanāya mama samayābhāvo bhaviṣyati| 
 ⅩⅩⅩⅢ viśvāsāt te rājyāni vaśīkṛtavanto dharmmakarmmāṇi sādhitavantaḥ pratijñānāṁ phalaṁ labdhavantaḥ siṁhānāṁ mukhāni ruddhavanto 
 ⅩⅩⅩⅣ vahnerdāhaṁ nirvvāpitavantaḥ khaṅgadhārād rakṣāṁ prāptavanto daurbbalye sabalīkṛtā yuddhe parākramiṇo jātāḥ pareṣāṁ sainyāni davayitavantaśca| 
 ⅩⅩⅩⅤ yoṣitaḥ punarutthānena mṛtān ātmajān lebhireे, apare ca śreṣṭhotthānasya prāpterāśayā rakṣām agṛhītvā tāḍanena mṛtavantaḥ| 
 ⅩⅩⅩⅥ apare tiraskāraiḥ kaśābhi rbandhanaiḥ kārayā ca parīkṣitāḥ| 
 ⅩⅩⅩⅦ bahavaśca prastarāghātai rhatāḥ karapatrai rvā vidīrṇā yantrai rvā kliṣṭāḥ khaṅgadhārai rvā vyāpāditāḥ| te meṣāṇāṁ chāgānāṁ vā carmmāṇi paridhāya dīnāḥ pīḍitā duḥkhārttāścābhrāmyan| 
 ⅩⅩⅩⅧ saṁsāro yeṣām ayogyaste nirjanasthāneṣu parvvateṣu gahvareṣu pṛthivyāśchidreṣu ca paryyaṭan| 
 ⅩⅩⅩⅨ etaiḥ sarvvai rviśvāsāt pramāṇaṁ prāpi kintu pratijñāyāḥ phalaṁ na prāpi| 
 ⅩⅬ yataste yathāsmān vinā siddhā na bhaveyustathaiveśvareṇāsmākaṁ kṛte śreṣṭhataraṁ kimapi nirdidiśe|