Ⅲ
 Ⅰ he yoṣitaḥ, yūyamapi nijasvāmināṁ vaśyā bhavata tathā sati yadi kecid vākye viśvāsino na santi tarhi 
 Ⅱ te vināvākyaṁ yoṣitām ācāreṇārthatasteṣāṁ pratyakṣeṇa yuṣmākaṁ sabhayasatītvācāreṇākraṣṭuṁ śakṣyante| 
 Ⅲ aparaṁ keśaracanayā svarṇālaṅkāradhāraṇona paricchadaparidhānena vā yuṣmākaṁ vāhyabhūṣā na bhavatu, 
 Ⅳ kintvīśvarasya sākṣād bahumūlyakṣamāśāntibhāvākṣayaratnena yukto gupta āntarikamānava eva| 
 Ⅴ yataḥ pūrvvakāle yāḥ pavitrastriya īśvare pratyāśāmakurvvan tā api tādṛśīmeva bhūṣāṁ dhārayantyo nijasvāmināṁ vaśyā abhavan| 
 Ⅵ tathaiva sārā ibrāhīmo vaśyā satī taṁ patimākhyātavatī yūyañca yadi sadācāriṇyo bhavatha vyākulatayā ca bhītā na bhavatha tarhi tasyāḥ kanyā ādhve| 
 Ⅶ he puruṣāḥ, yūyaṁ jñānato durbbalatarabhājanairiva yoṣidbhiḥ sahavāsaṁ kuruta, ekasya jīvanavarasya sahabhāginībhyatābhyaḥ samādaraṁ vitarata ca na ced yuṣmākaṁ prārthanānāṁ bādhā janiṣyate| 
 Ⅷ viśeṣato yūyaṁ sarvva ekamanasaḥ paraduḥkhai rduḥkhitā bhrātṛpramiṇaḥ kṛpāvantaḥ prītibhāvāśca bhavata| 
 Ⅸ aniṣṭasya pariśodhenāniṣṭaṁ nindāyā vā pariśodhena nindāṁ na kurvvanta āśiṣaṁ datta yato yūyam āśiradhikāriṇo bhavitumāhūtā iti jānītha| 
 Ⅹ aparañca, jīvane prīyamāṇo yaḥ sudināni didṛkṣate| pāpāt jihvāṁ mṛṣāvākyāt svādharau sa nivarttayet| 
 Ⅺ sa tyajed duṣṭatāmārgaṁ satkriyāñca samācaret| mṛgayāṇaśca śāntiṁ sa nityamevānudhāvatu| 
 Ⅻ locane parameśasyonmīlite dhārmmikān prati| prārthanāyāḥ kṛte teṣāḥ tacchrotre sugame sadā| krodhāsyañca pareśasya kadācāriṣu varttate| 
 ⅩⅢ aparaṁ yadi yūyam uttamasyānugāmino bhavatha tarhi ko yuṣmān hiṁsiṣyate? 
 ⅩⅣ yadi ca dharmmārthaṁ kliśyadhvaṁ tarhi dhanyā bhaviṣyatha| teṣām āśaṅkayā yūyaṁ na bibhīta na viṅkta vā| 
 ⅩⅤ manobhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pṛcchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata| 
 ⅩⅥ ye ca khrīṣṭadharmme yuṣmākaṁ sadācāraṁ dūṣayanti te duṣkarmmakāriṇāmiva yuṣmākam apavādena yat lajjitā bhaveyustadarthaṁ yuṣmākam uttamaḥ saṁvedo bhavatu| 
 ⅩⅦ īśvarasyābhimatād yadi yuṣmābhiḥ kleśaḥ soḍhavyastarhi sadācāribhiḥ kleśasahanaṁ varaṁ na ca kadācāribhiḥ| 
 ⅩⅧ yasmād īśvarasya sannidhim asmān ānetum adhārmmikāṇāṁ vinimayena dhārmmikaḥ khrīṣṭo 'pyekakṛtvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhe māritaḥ kintvātmanaḥ sambandhe puna rjīvito 'bhavat| 
 ⅩⅨ tatsambandhe ca sa yātrāṁ vidhāya kārābaddhānām ātmanāṁ samīpe vākyaṁ ghoṣitavān| 
 ⅩⅩ purā nohasya samaye yāvat poto niramīyata tāvad īśvarasya dīrghasahiṣṇutā yadā vyalambata tadā te'nājñāgrāhiṇo'bhavan| tena potonālpe'rthād aṣṭāveva prāṇinastoyam uttīrṇāḥ| 
 ⅩⅪ tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyottamasaṁvedasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānenedānīm asmān uttārayati, 
 ⅩⅫ yataḥ sa svargaṁ gatveśvarasya dakṣiṇe vidyate svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|