ⅩⅥ
 Ⅰ atha viśrāmavārē gatē magdalīnī mariyam yākūbamātā mariyam śālōmī cēmāstaṁ marddayituṁ sugandhidravyāṇi krītvā 
 Ⅱ saptāhaprathamadinē'tipratyūṣē sūryyōdayakālē śmaśānamupagatāḥ| 
 Ⅲ kintu śmaśānadvārapāṣāṇō'tibr̥han taṁ kō'pasārayiṣyatīti tāḥ parasparaṁ gadanti! 
 Ⅳ ētarhi nirīkṣya pāṣāṇō dvārō 'pasārita iti dadr̥śuḥ| 
 Ⅴ paścāttāḥ śmaśānaṁ praviśya śuklavarṇadīrghaparicchadāvr̥tamēkaṁ yuvānaṁ śmaśānadakṣiṇapārśva upaviṣṭaṁ dr̥ṣṭvā camaccakruḥ| 
 Ⅵ sō'vadat, mābhaiṣṭa yūyaṁ kruśē hataṁ nāsaratīyayīśuṁ gavēṣayatha sōtra nāsti śmaśānādudasthāt; tai ryatra sa sthāpitaḥ sthānaṁ tadidaṁ paśyata| 
 Ⅶ kintu tēna yathōktaṁ tathā yuṣmākamagrē gālīlaṁ yāsyatē tatra sa yuṣmān sākṣāt kariṣyatē yūyaṁ gatvā tasya śiṣyēbhyaḥ pitarāya ca vārttāmimāṁ kathayata| 
 Ⅷ tāḥ kampitā vistitāśca tūrṇaṁ śmaśānād bahirgatvā palāyanta bhayāt kamapi kimapi nāvadaṁśca| 
 Ⅸ aparaṁ yīśuḥ saptāhaprathamadinē pratyūṣē śmaśānādutthāya yasyāḥ saptabhūtāstyājitāstasyai magdalīnīmariyamē prathamaṁ darśanaṁ dadau| 
 Ⅹ tataḥ sā gatvā śōkarōdanakr̥dbhyō'nugatalōkēbhyastāṁ vārttāṁ kathayāmāsa| 
 Ⅺ kintu yīśuḥ punarjīvan tasyai darśanaṁ dattavāniti śrutvā tē na pratyayan| 
 Ⅻ paścāt tēṣāṁ dvāyō rgrāmayānakālē yīśuranyavēśaṁ dhr̥tvā tābhyāṁ darśana dadau! 
 ⅩⅢ tāvapi gatvānyaśiṣyēbhyastāṁ kathāṁ kathayāñcakratuḥ kintu tayōḥ kathāmapi tē na pratyayan| 
 ⅩⅣ śēṣata ēkādaśaśiṣyēṣu bhōjanōpaviṣṭēṣu yīśustēbhyō darśanaṁ dadau tathōtthānāt paraṁ taddarśanaprāptalōkānāṁ kathāyāmaviśvāsakaraṇāt tēṣāmaviśvāsamanaḥkāṭhinyābhyāṁ hētubhyāṁ sa tāṁstarjitavān| 
 ⅩⅤ atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata| 
 ⅩⅥ tatra yaḥ kaścid viśvasya majjitō bhavēt sa paritrāsyatē kintu yō na viśvasiṣyati sa daṇḍayiṣyatē| 
 ⅩⅦ kiñca yē pratyēṣyanti tairīdr̥g āścaryyaṁ karmma prakāśayiṣyatē tē mannāmnā bhūtān tyājayiṣyanti bhāṣā anyāśca vadiṣyanti| 
 ⅩⅧ aparaṁ taiḥ sarpēṣu dhr̥tēṣu prāṇanāśakavastuni pītē ca tēṣāṁ kāpi kṣati rna bhaviṣyati; rōgiṇāṁ gātrēṣu karārpitē tē'rōgā bhaviṣyanti ca| 
 ⅩⅨ atha prabhustānityādiśya svargaṁ nītaḥ san paramēśvarasya dakṣiṇa upavivēśa| 
 ⅩⅩ tatastē prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārēbhirē prabhustu tēṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|