Ⅹ
 Ⅰ अनन्तरं यीशु र्द्वादशशिष्यान् आहूयामेध्यभूतान् त्याजयितुं सर्व्वप्रकाररोगान् पीडाश्च शमयितुं तेभ्यः सामर्थ्यमदात्। 
 Ⅱ तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब् 
 Ⅲ तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्, 
 Ⅳ किनानीयः शिमोन्, य ईष्करियोतीययिहूदाः ख्रीष्टं परकरेऽर्पयत्। 
 Ⅴ एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज् नापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगर न्च न प्रविश्ये 
 Ⅵ इस्रायेल्गोत्रस्य हारिता ये ये मेषास्तेषामेव समीपं यात। 
 Ⅶ गत्वा गत्वा स्वर्गस्य राजत्वं सविधमभवत्, एतां कथां प्रचारयत। 
 Ⅷ आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत। 
 Ⅸ किन्तु स्वेषां कटिबन्धेषु स्वर्णरूप्यताम्राणां किमपि न गृह्लीत। 
 Ⅹ अन्यच्च यात्रायै चेलसम्पुटं वा द्वितीयवसनं वा पादुके वा यष्टिः, एतान् मा गृह्लीत, यतः कार्य्यकृत् भर्त्तुं योग्यो भवति। 
 Ⅺ अपरं यूयं यत् पुरं य न्च ग्रामं प्रविशथ, तत्र यो जनो योग्यपात्रं तमवगत्य यानकालं यावत् तत्र तिष्ठत। 
 Ⅻ यदा यूयं तद्गेहं प्रविशथ, तदा तमाशिषं वदत। 
 ⅩⅢ यदि स योग्यपात्रं भवति, तर्हि तत्कल्याणं तस्मै भविष्यति, नोचेत् साशीर्युष्मभ्यमेव भविष्यति। 
 ⅩⅣ किन्तु ये जना युष्माकमातिथ्यं न विदधति युष्माकं कथा न्च न शृण्वन्ति तेषां गेहात् पुराद्वा प्रस्थानकाले स्वपदूलीः पातयत। 
 ⅩⅤ युष्मानहं तथ्यं वच्मि विचारदिने तत्पुरस्य दशातः सिदोममोरापुरयोर्दशा सह्यतरा भविष्यति। 
 ⅩⅥ पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत। 
 ⅩⅦ नृभ्यः सावधाना भवत; यतस्तै र्यूयं राजसंसदि समर्पिष्यध्वे तेषां भजनगेहे प्रहारिष्यध्वे। 
 ⅩⅧ यूयं मन्नामहेतोः शास्तृणां राज् ना न्च समक्षं तानन्यदेशिनश्चाधि साक्षित्वार्थमानेष्यध्वे। 
 ⅩⅨ किन्त्वित्थं समर्पिता यूयं कथं किमुत्तरं वक्ष्यथ तत्र मा चिन्तयत, यतस्तदा युष्माभि र्यद् वक्तव्यं तत् तद्दण्डे युष्मन्मनः सु समुपस्थास्यति। 
 ⅩⅩ यस्मात् तदा यो वक्ष्यति स न यूयं किन्तु युष्माकमन्तरस्थः पित्रात्मा। 
 ⅩⅪ सहजः सहजं तातः सुत न्च मृतौ समर्पयिष्यति, अपत्यागि स्वस्वपित्रोे र्विपक्षीभूय तौ घातयिष्यन्ति। 
 ⅩⅫ मन्नमहेतोः सर्व्वे जना युष्मान् ऋृतीयिष्यन्ते, किन्तु यः शेषं यावद् धैर्य्यं घृत्वा स्थास्यति, स त्रायिष्यते। 
 ⅩⅩⅢ तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेळेशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ। 
 ⅩⅩⅣ गुरोः शिष्यो न महान्, प्रभोर्दासो न महान्। 
 ⅩⅩⅤ यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते? 
 ⅩⅩⅥ किन्तु तेभ्यो यूयं मा बिभीत, यतो यन्न प्रकाशिष्यते, तादृक् छादितं किमपि नास्ति, यच्च न व्य न्चिष्यते, तादृग् गुप्तं किमपि नास्ति। 
 ⅩⅩⅦ यदहं युष्मान् तमसि वच्मि तद् युष्माभिर्दीप्तौ कथ्यतां; कर्णाभ्यां यत् श्रूयते तद् गेहोपरि प्रचार्य्यतां। 
 ⅩⅩⅧ ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत। 
 ⅩⅩⅨ द्वौ चटकौ किमेकताम्रमुद्रया न विक्रीयेते? तथापि युष्मत्तातानुमतिं विना तेषामेकोपि भुवि न पतति। 
 ⅩⅩⅩ युष्मच्छिरसां सर्व्वकचा गणितांः सन्ति। 
 ⅩⅩⅪ अतो मा बिभीत, यूयं बहुचटकेभ्यो बहुमूल्याः। 
 ⅩⅩⅫ यो मनुजसाक्षान्माम ण्गीकुरुते तमहं स्वर्गस्थतातसाक्षाद ण्गीकरिष्ये। 
 ⅩⅩⅩⅢ पृथ्व्यामहं शान्तिं दातुमागत_इति मानुभवत, शान्तिं दातुं न किन्त्वसिं। 
 ⅩⅩⅩⅣ पितृमातृश्चश्रूभिः साकं सुतसुताबधू र्विरोधयितु न्चागतेास्मि। 
 ⅩⅩⅩⅤ ततः स्वस्वपरिवारएव नृशत्रु र्भविता। 
 ⅩⅩⅩⅥ यः पितरि मातरि वा मत्तोधिकं प्रीयते, स न मदर्हः; 
 ⅩⅩⅩⅦ यश्च सुते सुतायां वा मत्तोधिकं प्रीयते, सेापि न मदर्हः। 
 ⅩⅩⅩⅧ यः स्वक्रुशं गृह्लन् मत्पश्चान्नैति, सेापि न मदर्हः। 
 ⅩⅩⅩⅨ यः स्वप्राणानवति, स तान् हारयिष्यते, यस्तु मत्कृते स्वप्राणान् हारयति, स तानवति। 
 ⅩⅬ यो युष्माकमातिथ्यं विदधाति, स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति, स मत्प्रेरकस्यातिथ्यं विदधाति। 
 ⅩⅬⅠ यो भविष्यद्वादीति j नात्वा तस्यातिथ्यं विधत्ते, स भविष्यद्वादिनः फलं लप्स्यते, यश्च धार्म्मिक इति विदित्वा तस्यातिथ्यं विधत्ते स धार्म्मिकमानवस्य फलं प्राप्स्यति। 
 ⅩⅬⅡ यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं क न्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न व न्चिष्यते।