ⅩⅧ
 Ⅰ अपर न्च लोकैरक्लान्तै र्निरन्तरं प्रार्थयितव्यम् इत्याशयेन यीशुना दृष्टान्त एकः कथितः। 
 Ⅱ कुत्रचिन्नगरे कश्चित् प्राड्विवाक आसीत् स ईश्वरान्नाबिभेत् मानुषांश्च नामन्यत। 
 Ⅲ अथ तत्पुरवासिनी काचिद्विधवा तत्समीपमेत्य विवादिना सह मम विवादं परिष्कुर्व्विति निवेदयामास। 
 Ⅳ ततः स प्राड्विवाकः कियद्दिनानि न तद ण्गीकृतवान् पश्चाच्चित्ते चिन्तयामास, यद्यपीश्वरान्न बिभेमि मनुष्यानपि न मन्ये 
 Ⅴ तथाप्येषा विधवा मां क्लिश्नाति तस्मादस्या विवादं परिष्करिष्यामि नोचेत् सा सदागत्य मां व्यग्रं करिष्यति। 
 Ⅵ पश्चात् प्रभुरवदद् असावन्यायप्राड्विवाको यदाह तत्र मनो निधध्वं। 
 Ⅶ ईश्वरस्य ये .अभिरुचितलोका दिवानिशं प्रार्थयन्ते स बहुदिनानि विलम्ब्यापि तेषां विवादान् किं न परिष्करिष्यति? 
 Ⅷ युष्मानहं वदामि त्वरया परिष्करिष्यति, किन्तु यदा मनुष्यपुत्र आगमिष्यति तदा पृथिव्यां किमीदृशं विश्वासं प्राप्स्यति? 
 Ⅸ ये स्वान् धार्म्मिकान् j नात्वा परान् तुच्छीकुर्व्वन्ति एतादृग्भ्यः, कियद्भ्य इमं दृष्टान्तं कथयामास। 
 Ⅹ एकः फिरूश्यपरः करस न्चायी द्वाविमौ प्रार्थयितुं मन्दिरं गतौ। 
 Ⅺ ततोऽसौ फिरूश्येकपार्श्वे तिष्ठन् हे ईश्वर अहमन्यलोकवत् लोठयितान्यायी पारदारिकश्च न भवामि अस्य करस न्चायिनस्तुल्यश्च न, तस्मात्त्वां धन्यं वदामि। 
 Ⅻ सप्तसु दिनेषु दिनद्वयमुपवसामि सर्व्वसम्पत्ते र्दशमांशं ददामि च, एतत्कथां कथयन् प्रार्थयामास। 
 ⅩⅢ किन्तु स करस न्चायि दूरे तिष्ठन् स्वर्गं द्रष्टुं नेच्छन् वक्षसि कराघातं कुर्व्वन् हे ईश्वर पापिष्ठं मां दयस्व, इत्थं प्रार्थयामास। 
 ⅩⅣ युष्मानहं वदामि, तयोर्द्वयो र्मध्ये केवलः करस न्चायी पुण्यवत्त्वेन गणितो निजगृहं जगाम, यतो यः कश्चित् स्वमुन्नमयति स नामयिष्यते किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते। 
 ⅩⅤ अथ शिशूनां गात्रस्पर्शार्थं लोकास्तान् तस्य समीपमानिन्युः शिष्यास्तद् दृष्ट्वानेतृन् तर्जयामासुः, 
 ⅩⅥ किन्तु यीशुस्तानाहूय जगाद, मन्निकटम् आगन्तुं शिशून् अनुजानीध्वं तांश्च मा वारयत; यत ईश्वरराज्याधिकारिण एषां सदृशाः। 
 ⅩⅦ अहं युष्मान् यथार्थं वदामि, यो जनः शिशोः सदृशो भूत्वा ईश्वरराज्यं न गृह्लाति स केनापि प्रकारेण तत् प्रवेष्टुं न शक्नोति। 
 ⅩⅧ अपरम् एकोधिपतिस्तं पप्रच्छ, हे परमगुरो, अनन्तायुषः प्राप्तये मया किं कर्त्तव्यं? 
 ⅩⅨ यीशुरुवाच, मां कुतः परमं वदसि? ईश्वरं विना कोपि परमो न भवति। 
 ⅩⅩ परदारान् मा गच्छ, नरं मा जहि, मा चोरय, मिथ्यासाक्ष्यं मा देहि, मातरं पितर न्च संमन्यस्व, एता या आज् नाः सन्ति तास्त्वं जानासि। 
 ⅩⅪ तदा स उवाच, बाल्यकालात् सर्व्वा एता आचरामि। 
 ⅩⅫ इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव। 
 ⅩⅩⅢ किन्त्वेतां कथां श्रुत्वा सोधिपतिः शुशोच, यतस्तस्य बहुधनमासीत्। 
 ⅩⅩⅣ तदा यीशुस्तमतिशोकान्वितं दृष्ट्वा जगाद, धनवताम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः। 
 ⅩⅩⅤ ईश्वरराज्ये धनिनः प्रवेशात् सूचेश्छिद्रेण महा ण्गस्य गमनागमने सुकरे। 
 ⅩⅩⅥ श्रोतारः पप्रच्छुस्तर्हि केन परित्राणं प्राप्स्यते? 
 ⅩⅩⅦ स उक्तवान्, यन् मानुषेणाशक्यं तद् ईश्वरेण शक्यं। 
 ⅩⅩⅧ तदा पितर उवाच, पश्य वयं सर्व्वस्वं परित्यज्य तव पश्चाद्गामिनोऽभवाम। 
 ⅩⅩⅨ ततः स उवाच, युष्मानहं यथार्थं वदामि, ईश्वरराज्यार्थं गृहं पितरौ भ्रातृगणं जायां सन्तानांश्च त्यक्तवा 
 ⅩⅩⅩ इह काले ततोऽधिकं परकाले .अनन्तायुश्च न प्राप्स्यति लोक ईदृशः कोपि नास्ति। 
 ⅩⅩⅪ अनन्तरं स द्वादशशिष्यानाहूय बभाषे, पश्यत वयं यिरूशालम्नगरं यामः, तस्मात् मनुष्यपुत्रे भविष्यद्वादिभिरुक्तं यदस्ति तदनुरूपं तं प्रति घटिष्यते; 
 ⅩⅩⅫ वस्तुतस्तु सोऽन्यदेशीयानां हस्तेषु समर्पयिष्यते, ते तमुपहसिष्यन्ति, अन्यायमाचरिष्यन्ति तद्वपुषि निष्ठीवं निक्षेप्स्यन्ति, कशाभिः प्रहृत्य तं हनिष्यन्ति च, 
 ⅩⅩⅩⅢ किन्तु तृतीयदिने स श्मशानाद् उत्थास्यति। 
 ⅩⅩⅩⅣ एतस्याः कथाया अभिप्रायं कि न्चिदपि ते बोद्धुं न शेकुः तेषां निकटेऽस्पष्टतवात् तस्यैतासां कथानाम् आशयं ते j नातुं न शेकुश्च। 
 ⅩⅩⅩⅤ अथ तस्मिन् यिरीहोः पुरस्यान्तिकं प्राप्ते कश्चिदन्धः पथः पार्श्व उपविश्य भिक्षाम् अकरोत् 
 ⅩⅩⅩⅥ स लोकसमूहस्य गमनशब्दं श्रुत्वा तत्कारणं पृष्टवान्। 
 ⅩⅩⅩⅦ नासरतीययीशुर्यातीति लोकैरुक्ते स उच्चैर्वक्तुमारेभे, 
 ⅩⅩⅩⅧ हे दायूदः सन्तान यीशो मां दयस्व। 
 ⅩⅩⅩⅨ ततोग्रगामिनस्तं मौनी तिष्ठेति तर्जयामासुः किन्तु स पुनारुवन् उवाच, हे दायूदः सन्तान मां दयस्व। 
 ⅩⅬ तदा यीशुः स्थगितो भूत्वा स्वान्तिके तमानेतुम् आदिदेश। 
 ⅩⅬⅠ ततः स तस्यान्तिकम् आगमत्, तदा स तं पप्रच्छ, त्वं किमिच्छसि? त्वदर्थमहं किं करिष्यामि? स उक्तवान्, हे प्रभोऽहं द्रष्टुं लभै। 
 ⅩⅬⅡ तदा यीशुरुवाच, दृष्टिशक्तिं गृहाण तव प्रत्ययस्त्वां स्वस्थं कृतवान्। 
 ⅩⅬⅢ ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।