याकूबः पत्रं  
 Ⅰ
 Ⅰ ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य च दासो याकूब् विकीर्णीभूतान् द्वादशं वंशान् प्रति नमस्कृत्य पत्रं लिखति। 
 Ⅱ हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं। 
 Ⅲ यतो युष्माकं विश्वासस्य परीक्षितत्वेन धैर्य्यं सम्पाद्यत इति जानीथ। 
 Ⅳ तच्च धैर्य्यं सिद्धफलं भवतु तेन यूयं सिद्धाः सम्पूर्णाश्च भविष्यथ कस्यापि गुणस्याभावश्च युष्माकं न भविष्यति। 
 Ⅴ युष्माकं कस्यापि j नानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कार न्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते। 
 Ⅵ किन्तु स निःसन्देहः सन् विश्वासेन याचतां यतः सन्दिग्धो मानवो वायुना चालितस्योत्प्लवमानस्य च समुद्रतर ण्गस्य सदृशो भवति। 
 Ⅶ तादृशो मानवः प्रभोः कि न्चित् प्राप्स्यतीति न मन्यतां। 
 Ⅷ द्विमना लोकः सर्व्वगतिषु च न्चलो भवति। 
 Ⅸ यो भ्राता नम्रः स निजोन्नत्या श्लाघतां। 
 Ⅹ यश्च धनवान् स निजनम्रतया श्लाघतांयतः स तृणपुष्पवत् क्षयं गमिष्यति। 
 Ⅺ यतः सतापेन सूर्य्येणोदित्य तृणं शोष्यते तत्पुष्प न्च भ्रश्यति तेन तस्य रूपस्य सौन्दर्य्यं नश्यति तद्वद् धनिलोकोऽपि स्वीयमूढतया म्लास्यति। 
 Ⅻ यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज् नातं जीवनमुकुटं लप्स्यते। 
 ⅩⅢ ईश्वरो मां परीक्षत इति परीक्षासमये कोऽपि न वदतु यतः पापायेश्वरस्य परीक्षा न भवति स च कमपि न परीक्षते। 
 ⅩⅣ किन्तु यः कश्चित् स्वीयमनोवा न्छयाकृष्यते लोभ्यते च तस्यैव परीक्षा भवति। 
 ⅩⅤ तस्मात् सा मनोवा न्छा सगर्भा भूत्वा दुष्कृतिं प्रसूते दुष्कृतिश्च परिणामं गत्वा मृत्युं जनयति। 
 ⅩⅥ हे मम प्रियभ्रातरः, यूयं न भ्राम्यत। 
 ⅩⅦ यत् कि न्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति। 
 ⅩⅧ तस्य सृष्टवस्तूनां मध्ये वयं यत् प्रथमफलस्वरूपा भवामस्तदर्थं स स्वेच्छातः सत्यमतस्य वाक्येनास्मान् जनयामास। 
 ⅩⅨ अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु। 
 ⅩⅩ यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति। 
 ⅩⅪ अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्य न्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत। 
 ⅩⅫ अपर न्च यूयं केवलम् आत्मव न्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत। 
 ⅩⅩⅢ यतो यः कश्चिद् वाक्यस्य कर्म्मकारी न भूत्वा केवलं तस्य श्रोता भवति स दर्पणे स्वीयशारीरिकवदनं निरीक्षमाणस्य मनुजस्य सदृशः। 
 ⅩⅩⅣ आत्माकारे दृष्टे स प्रस्थाय कीदृश आसीत् तत् तत्क्षणाद् विस्मरति। 
 ⅩⅩⅤ किन्तु यः कश्चित् नत्वा मुक्तेः सिद्धां व्यवस्थाम् आलोक्य तिष्ठति स विस्मृतियुक्तः श्रोता न भूत्वा कर्म्मकर्त्तैव सन् स्वकार्य्ये धन्यो भविष्यति। 
 ⅩⅩⅥ अनायत्तरसनः सन् यः कश्चित् स्वमनो व न्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति। 
 ⅩⅩⅦ क्लेशकाले पितृहीनानां विधवाना न्च यद् अवेक्षणं संसाराच्च निष्कल ण्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।