Ⅱ
 Ⅰ हे मम पुत्र, ख्रीष्टयीशुतो योऽनुग्रहस्तस्य बलेन त्वं बलवान् भव। 
 Ⅱ अपरं बहुभिः साक्षिभिः प्रमाणीकृतां यां शिक्षां श्रुतवानसि तां विश्वास्येषु परस्मै शिक्षादाने निपुणेषु च लोकेषु समर्पय। 
 Ⅲ त्वं यीशुख्रीष्टस्योत्तमो योद्धेव क्लेशं सहस्व। 
 Ⅳ यो युद्धं करोति स सांसारिके व्यापारे मग्नो न भवति किन्तु स्वनियोजयित्रे रोचितुं चेष्टते। 
 Ⅴ अपरं यो मल्लै र्युध्यति स यदि नियमानुसारेण न युद्ध्यति तर्हि किरीटं न लप्स्यते। 
 Ⅵ अपरं यः कृषीवलः कर्म्म करोति तेन प्रथमेन फलभागिना भवितव्यं। 
 Ⅶ मया यदुच्यते तत् त्वया बुध्यतां यतः प्रभुस्तुभ्यं सर्व्वत्र बुद्धिं दास्यति। 
 Ⅷ मम सुसंवादस्य वचनानुसाराद् दायूद्वंशीयं मृतगणमध्याद् उत्थापित न्च यीशुं ख्रीष्टं स्मर। 
 Ⅸ तत्सुसंवादकारणाद् अहं दुष्कर्म्मेव बन्धनदशापर्य्यन्तं क्लेशं भु न्जे किन्त्वीश्वरस्य वाक्यम् अबद्धं तिष्ठति। 
 Ⅹ ख्रीष्टेन यीशुना यद् अनन्तगौरवसहितं परित्राणं जायते तदभिरुचितै र्लोकैरपि यत् लभ्येत तदर्थमहं तेषां निमित्तं सर्व्वाण्येतानि सहे। 
 Ⅺ अपरम् एषा भारती सत्या यदि वयं तेन सार्द्धं म्रियामहे तर्हि तेन सार्द्धं जीविव्यामः, यदि च क्लेशं सहामहे तर्हि तेन सार्द्धं राजत्वमपि करिष्यामहे। 
 Ⅻ यदि वयं तम् अन ण्गीकुर्म्मस्तर्हि सो .अस्मानप्यन ण्गीकरिष्यति। 
 ⅩⅢ यदि वयं न विश्वासामस्तर्हि स विश्वास्यस्तिष्ठति यतः स्वम् अपह्नोतुं न शक्नोति। 
 ⅩⅣ त्वमेतानि स्मारयन् ते यथा निष्फलं श्रोतृणां भ्रंशजनकं वाग्युद्धं न कुर्य्यस्तथा प्रभोः समक्षं दृढं विनीयादिश। 
 ⅩⅤ अपरं त्वम् ईश्वरस्य साक्षात् स्वं परीक्षितम् अनिन्दनीयकर्म्मकारिण न्च सत्यमतस्य वाक्यानां सद्विभजने निपुण न्च दर्शयितुं यतस्व। 
 ⅩⅥ किन्त्वपवित्रा अनर्थककथा दूरीकुरु यतस्तदालम्बिन उत्तरोत्तरम् अधर्म्मे वर्द्धिष्यन्ते, 
 ⅩⅦ तेषा न्च वाक्यं गलितक्षतवत् क्षयवर्द्धको भविष्यति तेषां मध्ये हुमिनायः फिलीतश्चेतिनामानौ द्वौ जनौ सत्यमताद् भ्रष्टौ जातौ, 
 ⅩⅧ मृतानां पुनरुत्थिति र्व्यतीतेति वदन्तौ केषा न्चिद् विश्वासम् उत्पाटयतश्च। 
 ⅩⅨ तथापीश्वरस्य भित्तिमूलम् अचलं तिष्ठति तस्मिंश्चेयं लिपि र्मुद्रा ण्किता विद्यते। यथा, जानाति परमेशस्तु स्वकीयान् सर्व्वमानवान्। अपगच्छेद् अधर्म्माच्च यः कश्चित् ख्रीष्टनामकृत्॥ 
 ⅩⅩ किन्तु बृहन्निकेतने केवल सुवर्णमयानि रौप्यमयाणि च भाजनानि विद्यन्त इति तर्हि काष्ठमयानि मृण्मयान्यपि विद्यन्ते तेषा न्च कियन्ति सम्मानाय कियन्तपमानाय च भवन्ति। 
 ⅩⅪ अतो यदि कश्चिद् एतादृशेभ्यः स्वं परिष्करोति तर्हि स पावितं प्रभोः कार्य्ययोग्यं सर्व्वसत्कार्य्यायोपयुक्तं सम्मानार्थक न्च भाजनं भविष्यति। 
 ⅩⅫ यौवनावस्थाया अभिलाषास्त्वया परित्यज्यन्तां धर्म्मो विश्वासः प्रेम ये च शुचिमनोभिः प्रभुम् उद्दिश्य प्रार्थनां कुर्व्वते तैः सार्द्धम् ऐक्यभावश्चैतेषु त्वया यत्नो विधीयतां। 
 ⅩⅩⅢ अपरं त्वम् अनर्थकान् अज् नानांश्च प्रश्नान् वाग्युद्धोत्पादकान् j नात्वा दूरीकुरु। 
 ⅩⅩⅣ यतः प्रभो र्दासेन युद्धम् अकर्त्तव्यं किन्तु सर्व्वान् प्रति शान्तेन शिक्षादानेच्छुकेन सहिष्णुना च भवितव्यं, विपक्षाश्च तेन नम्रत्वेन चेतितव्याः। 
 ⅩⅩⅤ तथा कृते यदीश्वरः सत्यमतस्य j नानार्थं तेभ्यो मनःपरिवर्त्तनरूपं वरं दद्यात्, 
 ⅩⅩⅥ तर्हि ते येन शयतानेन निजाभिलाषसाधनाय धृतास्तस्य जालात् चेतनां प्राप्योद्धारं लब्धुं शक्ष्यन्ति।