ⅩⅢ
 Ⅰ मर्त्यस्वर्गीयाणां भाषा भाषमाणोऽहं यदि प्रेमहीनो भवेयं तर्हि वादकतालस्वरूपो निनादकारिभेरीस्वरूपश्च भवामि। 
 Ⅱ अपर न्च यद्यहम् ईश्वरीयादेशाढ्यः स्यां सर्व्वाणि गुप्तवाक्यानि सर्व्वविद्या न्च जानीयां पूर्णविश्वासः सन् शैलान् स्थानान्तरीकर्त्तुं शक्नुया न्च किन्तु यदि प्रेमहीनो भवेयं तर्ह्यगणनीय एव भवामि। 
 Ⅲ अपरं यद्यहम् अन्नदानेन सर्व्वस्वं त्यजेयं दाहनाय स्वशरीरं समर्पयेय न्च किन्तु यदि प्रेमहीनो भवेयं तर्हि तत्सर्व्वं मदर्थं निष्फलं भवति। 
 Ⅳ प्रेम चिरसहिष्णु हितैषि च, प्रेम निर्द्वेषम् अशठं निर्गर्व्व न्च। 
 Ⅴ अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति, 
 Ⅵ अधर्म्मे न तुष्यति सत्य एव सन्तुष्यति। 
 Ⅶ तत् सर्व्वं तितिक्षते सर्व्वत्र विश्वसिति सर्व्वत्र भद्रं प्रतीक्षते सर्व्वं सहते च। 
 Ⅷ प्रेम्नो लोपः कदापि न भविष्यति, ईश्वरीयादेशकथनं लोप्स्यते परभाषाभाषणं निवर्त्तिष्यते j नानमपि लोपं यास्यति। 
 Ⅸ यतोऽस्माकं j नानं खण्डमात्रम् ईश्वरीयादेशकथनमपि खण्डमात्रं। 
 Ⅹ किन्त्वस्मासु सिद्धतां गतेषु तानि खण्डमात्राणि लोपं यास्यन्ते। 
 Ⅺ बाल्यकालेऽहं बाल इवाभाषे बाल इवाचिन्तय न्च किन्तु यौवने जाते तत्सर्व्वं बाल्याचरणं परित्यक्तवान्। 
 Ⅻ इदानीम् अभ्रमध्येनास्पष्टं दर्शनम् अस्माभि र्लभ्यते किन्तु तदा साक्षात् दर्शनं लप्स्यते। अधुना मम j नानम् अल्पिष्ठं किन्तु तदाहं यथावगम्यस्तथैवावगतो भविष्यामि। 
 ⅩⅢ इदानीं प्रत्ययः प्रत्याशा प्रेम च त्रीण्येतानि तिष्ठन्ति तेषां मध्ये च प्रेम श्रेष्ठं।