ibriṇaḥ patraṁ  
 Ⅰ
 Ⅰ purā ya īśvaro bhaviṣyadvādibhiḥ pitṛlokebhyo nānāsamaye nānāprakāraṁ kathitavān 
 Ⅱ sa etasmin śeṣakāle nijaputreṇāsmabhyaṁ kathitavān| sa taṁ putraṁ sarvvādhikāriṇaṁ kṛtavān tenaiva ca sarvvajaganti sṛṣṭavān| 
 Ⅲ sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyena sarvvaṁ dhatte ca svaprāṇairasmākaṁ pāpamārjjanaṁ kṛtvā ūrddhvasthāne mahāmahimno dakṣiṇapārśve samupaviṣṭavān| 
 Ⅳ divyadūtagaṇād yathā sa viśiṣṭanāmno 'dhikārī jātastathā tebhyo'pi śreṣṭho jātaḥ| 
 Ⅴ yato dūtānāṁ madhye kadācidīśvareṇedaṁ ka uktaḥ? yathā, "madīyatanayo 'si tvam adyaiva janito mayā|" punaśca "ahaṁ tasya pitā bhaviṣyāmi sa ca mama putro bhaviṣyati|" 
 Ⅵ aparaṁ jagati svakīyādvitīyaputrasya punarānayanakāle tenoktaṁ, yathā, "īśvarasya sakalai rdūtaireṣa eva praṇamyatāṁ|" 
 Ⅶ dūtān adhi tenedam uktaṁ, yathā, "sa karoti nijān dūtān gandhavāhasvarūpakān| vahniśikhāsvarūpāṁśca karoti nijasevakān||" 
 Ⅷ kintu putramuddiśya tenoktaṁ, yathā, "he īśvara sadā sthāyi tava siṁhāsanaṁ bhavet| yāthārthyasya bhaveddaṇḍo rājadaṇḍastvadīyakaḥ| 
 Ⅸ puṇye prema karoṣi tvaṁ kiñcādharmmam ṛtīyase| tasmād ya īśa īśaste sa te mitragaṇādapi| adhikāhlādatailena secanaṁ kṛtavān tava||" 
 Ⅹ punaśca, yathā, "he prabho pṛthivīmūlam ādau saṁsthāpitaṁ tvayā| tathā tvadīyahastena kṛtaṁ gaganamaṇḍalaṁ| 
 Ⅺ ime vinaṁkṣyatastvantu nityamevāvatiṣṭhase| idantu sakalaṁ viśvaṁ saṁjariṣyati vastravat| 
 Ⅻ saṅkocitaṁ tvayā tattu vastravat parivartsyate| tvantu nityaṁ sa evāsī rnirantāstava vatsarāḥ||" 
 ⅩⅢ aparaṁ dūtānāṁ madhye kaḥ kadācidīśvareṇedamuktaḥ? yathā, "tavārīn pādapīṭhaṁ te yāvannahi karomyahaṁ| mama dakṣiṇadigbhāge tāvat tvaṁ samupāviśa||" 
 ⅩⅣ ye paritrāṇasyādhikāriṇo bhaviṣyanti teṣāṁ paricaryyārthaṁ preṣyamāṇāḥ sevanakāriṇa ātmānaḥ kiṁ te sarvve dūtā nahi?