ⅩⅩⅢ
 Ⅰ anantaraM yIzu rjananivahaM ziSyAMzcAvadat, 
 Ⅱ adhyApakAH phirUzinazca mUsAsanE upavizanti, 
 Ⅲ atastE yuSmAn yadyat mantum AjnjApayanti, tat manyadhvaM pAlayadhvanjca, kintu tESAM karmmAnurUpaM karmma na kurudhvaM; yatastESAM vAkyamAtraM sAraM kAryyE kimapi nAsti| 
 Ⅳ tE durvvahAn gurutarAn bhArAn badvvA manuSyANAM skandhEpari samarpayanti, kintu svayamaggulyaikayApi na cAlayanti| 
 Ⅴ kEvalaM lOkadarzanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastrESu ca dIrghagranthIn dhArayanti; 
 Ⅵ bhOjanabhavana uccasthAnaM, bhajanabhavanE pradhAnamAsanaM, 
 Ⅶ haTThE namaskAraM gururiti sambOdhananjcaitAni sarvvANi vAnjchanti| 
 Ⅷ kintu yUyaM gurava iti sambOdhanIyA mA bhavata, yatO yuSmAkam EkaH khrISTaEva guru 
 Ⅸ ryUyaM sarvvE mithO bhrAtarazca| punaH pRthivyAM kamapi pitEti mA sambudhyadhvaM, yatO yuSmAkamEkaH svargasthaEva pitA| 
 Ⅹ yUyaM nAyakEti sambhASitA mA bhavata, yatO yuSmAkamEkaH khrISTaEva nAyakaH| 
 Ⅺ aparaM yuSmAkaM madhyE yaH pumAn zrESThaH sa yuSmAn sEviSyatE| 
 Ⅻ yatO yaH svamunnamati, sa nataH kariSyatE; kintu yaH kazcit svamavanataM karOti, sa unnataH kariSyatE| 
 ⅩⅢ hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati| 
 ⅩⅣ hanta kapaTina upAdhyAyAH phirUzinazca, yUyamEkaM svadharmmAvalambinaM karttuM sAgaraM bhUmaNPalanjca pradakSiNIkurutha, 
 ⅩⅤ kanjcana prApya svatO dviguNanarakabhAjanaM taM kurutha| 
 ⅩⅥ vata andhapathadarzakAH sarvvE, yUyaM vadatha, mandirasya zapathakaraNAt kimapi na dEyaM; kintu mandirasthasuvarNasya zapathakaraNAd dEyaM| 
 ⅩⅦ hE mUPhA hE andhAH suvarNaM tatsuvarNapAvakamandiram EtayOrubhayO rmadhyE kiM zrEyaH? 
 ⅩⅧ anyacca vadatha, yajnjavEdyAH zapathakaraNAt kimapi na dEyaM, kintu taduparisthitasya naivEdyasya zapathakaraNAd dEyaM| 
 ⅩⅨ hE mUPhA hE andhAH, naivEdyaM tannaivEdyapAvakavEdirEtayOrubhayO rmadhyE kiM zrEyaH? 
 ⅩⅩ ataH kEnacid yajnjavEdyAH zapathE kRtE taduparisthasya sarvvasya zapathaH kriyatE| 
 ⅩⅪ kEnacit mandirasya zapathE kRtE mandiratannivAsinOH zapathaH kriyatE| 
 ⅩⅫ kEnacit svargasya zapathE kRtE IzvarIyasiMhAsanataduparyyupaviSTayOH zapathaH kriyatE| 
 ⅩⅩⅢ hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pOdinAyAH sitacchatrAyA jIrakasya ca dazamAMzAn dattha, kintu vyavasthAyA gurutarAn nyAyadayAvizvAsAn parityajatha; imE yuSmAbhirAcaraNIyA amI ca na laMghanIyAH| 
 ⅩⅩⅣ hE andhapathadarzakA yUyaM mazakAn apasArayatha, kintu mahAggAn grasatha| 
 ⅩⅩⅤ hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pAnapAtrANAM bhOjanapAtrANAnjca bahiH pariSkurutha; kintu tadabhyantaraM durAtmatayA kaluSENa ca paripUrNamAstE| 
 ⅩⅩⅥ hE andhAH phirUzilOkA Adau pAnapAtrANAM bhOjanapAtrANAnjcAbhyantaraM pariSkuruta, tEna tESAM bahirapi pariSkAriSyatE| 
 ⅩⅩⅦ hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM zuklIkRtazmazAnasvarUpA bhavatha, yathA zmazAnabhavanasya bahizcAru, kintvabhyantaraM mRtalOkAnAM kIkazaiH sarvvaprakAramalEna ca paripUrNam; 
 ⅩⅩⅧ tathaiva yUyamapi lOkAnAM samakSaM bahirdhArmmikAH kintvantaHkaraNESu kEvalakApaTyAdharmmAbhyAM paripUrNAH| 
 ⅩⅩⅨ hA hA kapaTina upAdhyAyAH phirUzinazca, yUyaM bhaviSyadvAdinAM zmazAnagEhaM nirmmAtha, sAdhUnAM zmazAnanikEtanaM zObhayatha 
 ⅩⅩⅩ vadatha ca yadi vayaM svESAM pUrvvapuruSANAM kAla asthAsyAma, tarhi bhaviSyadvAdinAM zONitapAtanE tESAM sahabhAginO nAbhaviSyAma| 
 ⅩⅩⅪ atO yUyaM bhaviSyadvAdighAtakAnAM santAnA iti svayamEva svESAM sAkSyaM dattha| 
 ⅩⅩⅫ atO yUyaM nijapUrvvapuruSANAM parimANapAtraM paripUrayata| 
 ⅩⅩⅩⅢ rE bhujagAH kRSNabhujagavaMzAH, yUyaM kathaM narakadaNPAd rakSiSyadhvE| 
 ⅩⅩⅩⅣ pazyata, yuSmAkamantikam ahaM bhaviSyadvAdinO buddhimata upAdhyAyAMzca prESayiSyAmi, kintu tESAM katipayA yuSmAbhi rghAniSyantE, kruzE ca ghAniSyantE, kEcid bhajanabhavanE kaSAbhirAghAniSyantE, nagarE nagarE tAPiSyantE ca; 
 ⅩⅩⅩⅤ tEna satpuruSasya hAbilO raktapAtamArabhya bErikhiyaH putraM yaM sikhariyaM yUyaM mandirayajnjavEdyO rmadhyE hatavantaH, tadIyazONitapAtaM yAvad asmin dEzE yAvatAM sAdhupuruSANAM zONitapAtO 'bhavat tat sarvvESAmAgasAM daNPA yuSmAsu varttiSyantE| 
 ⅩⅩⅩⅥ ahaM yuSmAnta tathyaM vadAmi, vidyamAnE'smin puruSE sarvvE varttiSyantE| 
 ⅩⅩⅩⅦ hE yirUzAlam hE yirUzAlam nagari tvaM bhaviSyadvAdinO hatavatI, tava samIpaM prEritAMzca pASANairAhatavatI, yathA kukkuTI zAvakAn pakSAdhaH saMgRhlAti, tathA tava santAnAn saMgrahItuM ahaM bahuvAram aicchaM; kintu tvaM na samamanyathAH| 
 ⅩⅩⅩⅧ pazyata yaSmAkaM vAsasthAnam ucchinnaM tyakSyatE| 
 ⅩⅩⅩⅨ ahaM yuSmAn tathyaM vadAmi, yaH paramEzvarasya nAmnAgacchati, sa dhanya iti vANIM yAvanna vadiSyatha, tAvat mAM puna rna drakSyatha|