ⅩⅣ
 Ⅰ tadAnIM rAjA hErOd yIzO ryazaH zrutvA nijadAsEyAn jagAd, 
 Ⅱ ESa majjayitA yOhan, pramitEbhayastasyOtthAnAt tEnEtthamadbhutaM karmma prakAzyatE| 
 Ⅲ purA hErOd nijabhrAtu: philipO jAyAyA hErOdIyAyA anurOdhAd yOhanaM dhArayitvA baddhA kArAyAM sthApitavAn| 
 Ⅳ yatO yOhan uktavAn, EtsayAH saMgrahO bhavatO nOcitaH| 
 Ⅴ tasmAt nRpatistaM hantumicchannapi lOkEbhyO vibhayAnjcakAra; yataH sarvvE yOhanaM bhaviSyadvAdinaM mEnirE| 
 Ⅵ kintu hErOdO janmAhIyamaha upasthitE hErOdIyAyA duhitA tESAM samakSaM nRtitvA hErOdamaprINyat| 
 Ⅶ tasmAt bhUpatiH zapathaM kurvvan iti pratyajnjAsIt, tvayA yad yAcyatE, tadEvAhaM dAsyAmi| 
 Ⅷ sA kumArI svIyamAtuH zikSAM labdhA babhASE, majjayituryOhana uttamAggaM bhAjanE samAnIya mahyaM vizrANaya| 
 Ⅸ tatO rAjA zuzOca, kintu bhOjanAyOpavizatAM sagginAM svakRtazapathasya cAnurOdhAt tat pradAtuma AdidEza| 
 Ⅹ pazcAt kArAM prati naraM prahitya yOhana uttamAggaM chittvA 
 Ⅺ tat bhAjana AnAyya tasyai kumAryyai vyazrANayat, tataH sA svajananyAH samIpaM tanninAya| 
 Ⅻ pazcAt yOhanaH ziSyA Agatya kAyaM nItvA zmazAnE sthApayAmAsustatO yIzOH sannidhiM vrajitvA tadvArttAM babhASirE| 
 ⅩⅢ anantaraM yIzuriti nizabhya nAvA nirjanasthAnam EkAkI gatavAn, pazcAt mAnavAstat zrutvA nAnAnagarEbhya Agatya padaistatpazcAd IyuH| 
 ⅩⅣ tadAnIM yIzu rbahirAgatya mahAntaM jananivahaM nirIkSya tESu kAruNikaH man tESAM pIPitajanAn nirAmayAn cakAra| 
 ⅩⅤ tataH paraM sandhyAyAM ziSyAstadantikamAgatya kathayAnjcakruH, idaM nirjanasthAnaM vElApyavasannA; tasmAt manujAn svasvagrAmaM gantuM svArthaM bhakSyANi krEtunjca bhavAn tAn visRjatu| 
 ⅩⅥ kintu yIzustAnavAdIt, tESAM gamanE prayOjanaM nAsti, yUyamEva tAn bhOjayata| 
 ⅩⅦ tadA tE pratyavadan, asmAkamatra pUpapanjcakaM mInadvayanjcAstE| 
 ⅩⅧ tadAnIM tEnOktaM tAni madantikamAnayata| 
 ⅩⅨ anantaraM sa manujAn yavasOparyyupavESTum AjnjApayAmAsa; apara tat pUpapanjcakaM mInadvayanjca gRhlan svargaM prati nirIkSyEzvarIyaguNAn anUdya bhaMktvA ziSyEbhyO dattavAn, ziSyAzca lOkEbhyO daduH| 
 ⅩⅩ tataH sarvvE bhuktvA paritRptavantaH, tatastadavaziSTabhakSyaiH pUrNAn dvAdazaPalakAn gRhItavantaH| 
 ⅩⅪ tE bhOktAraH strIrbAlakAMzca vihAya prAyENa panjca sahasrANi pumAMsa Asan| 
 ⅩⅫ tadanantaraM yIzu rlOkAnAM visarjanakAlE ziSyAn taraNimArOPhuM svAgrE pAraM yAtunjca gAPhamAdiSTavAn| 
 ⅩⅩⅢ tatO lOkESu visRSTESu sa viviktE prArthayituM girimEkaM gatvA sandhyAM yAvat tatraikAkI sthitavAn| 
 ⅩⅩⅣ kintu tadAnIM sammukhavAtatvAt saritpatE rmadhyE taraggaistaraNirdOlAyamAnAbhavat| 
 ⅩⅩⅤ tadA sa yAminyAzcaturthapraharE padbhyAM vrajan tESAmantikaM gatavAn| 
 ⅩⅩⅥ kintu ziSyAstaM sAgarOpari vrajantaM vilOkya samudvignA jagaduH, ESa bhUta iti zagkamAnA uccaiH zabdAyAnjcakrirE ca| 
 ⅩⅩⅦ tadaiva yIzustAnavadat, susthirA bhavata, mA bhaiSTa, ESO'ham| 
 ⅩⅩⅧ tataH pitara ityuktavAn, hE prabhO, yadi bhavAnEva, tarhi mAM bhavatsamIpaM yAtumAjnjApayatu| 
 ⅩⅩⅨ tataH tEnAdiSTaH pitarastaraNitO'varuhya yIzEाrantikaM prAptuM tOyOpari vavrAja| 
 ⅩⅩⅩ kintu pracaNPaM pavanaM vilOkya bhayAt tOyE maMktum ArEbhE, tasmAd uccaiH zabdAyamAnaH kathitavAn, hE prabhO, mAmavatu| 
 ⅩⅩⅪ yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stOkapratyayin tvaM kutaH samazEthAH? 
 ⅩⅩⅫ anantaraM tayOstaraNimArUPhayOH pavanO nivavRtE| 
 ⅩⅩⅩⅢ tadAnIM yE taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamEvEzvarasutaH| 
 ⅩⅩⅩⅣ anantaraM pAraM prApya tE ginESarannAmakaM nagaramupatasthuH, 
 ⅩⅩⅩⅤ tadA tatratyA janA yIzuM paricIya taddEzsya caturdizO vArttAM prahitya yatra yAvantaH pIPitA Asan, tAvataEva tadantikamAnayAmAsuH| 
 ⅩⅩⅩⅥ aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvantO janAstat sparzaM cakrirE, tE sarvvaEva nirAmayA babhUvuH|