2 pitarasya patraM  
 Ⅰ
 Ⅰ yE janA asmAbhiH sArddham astadIzvarE trAtari yIzukhrISTE ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH prEritazca zimOn pitaraH patraM likhati| 
 Ⅱ IzvarasyAsmAkaM prabhO ryIzOzca tatvajnjAnEna yuSmAsvanugrahazAntyO rbAhulyaM varttatAM| 
 Ⅲ jIvanArtham Izvarabhaktyarthanjca yadyad AvazyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvajnjAnadvArA tasyEzvarIyazaktirasmabhyaM dattavatI| 
 Ⅳ tatsarvvENa cAsmabhyaM tAdRzA bahumUlyA mahApratijnjA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyEzvarIyasvabhAvasyAMzinO bhavituM zaknutha| 
 Ⅴ tatO hEtO ryUyaM sampUrNaM yatnaM vidhAya vizvAsE saujanyaM saujanyE jnjAnaM 
 Ⅵ jnjAna AyatEndriyatAm AyatEndriyatAyAM dhairyyaM dhairyya Izvarabhaktim 
 Ⅶ Izvarabhaktau bhrAtRsnEhE ca prEma yugkta| 
 Ⅷ EtAni yadi yuSmAsu vidyantEे varddhantE ca tarhyasmatprabhO ryIzukhrISTasya tattvajnjAnE yuSmAn alasAn niSphalAMzca na sthApayiSyanti| 
 Ⅸ kintvEtAni yasya na vidyantE sO 'ndhO mudritalOcanaH svakIyapUrvvapApAnAM mArjjanasya vismRtiM gatazca| 
 Ⅹ tasmAd hE bhrAtaraH, yUyaM svakIyAhvAnavaraNayO rdRPhakaraNE bahu yatadhvaM, tat kRtvA kadAca na skhaliSyatha| 
 Ⅺ yatO 'nEna prakArENAsmAkaM prabhOstrAtR ryIzukhrISTasyAnantarAjyasya pravEzEna yUyaM sukalEna yOjayiSyadhvE| 
 Ⅻ yadyapi yUyam Etat sarvvaM jAnItha varttamAnE satyamatE susthirA bhavatha ca tathApi yuSmAn sarvvadA tat smArayitum aham ayatnavAn na bhaviSyAmi| 
 ⅩⅢ yAvad Etasmin dUSyE tiSThAmi tAvad yuSmAn smArayan prabOdhayituM vihitaM manyE| 
 ⅩⅣ yatO 'smAkaM prabhu ryIzukhrISTO mAM yat jnjApitavAn tadanusArAd dUSyamEtat mayA zIghraM tyaktavyam iti jAnAmi| 
 ⅩⅤ mama paralOkagamanAt paramapi yUyaM yadEtAni smarttuM zakSyatha tasmin sarvvathA yatiSyE| 
 ⅩⅥ yatO 'smAkaM prabhO ryIzukhrISTasya parAkramaM punarAgamananjca yuSmAn jnjApayantO vayaM kalpitAnyupAkhyAnAnyanvagacchAmEti nahi kintu tasya mahimnaH pratyakSasAkSiNO bhUtvA bhASitavantaH| 
 ⅩⅦ yataH sa piturIzvarAd gauravaM prazaMsAnjca prAptavAn vizESatO mahimayuktatEjOmadhyAd EtAdRzI vANI taM prati nirgatavatI, yathA, ESa mama priyaputra Etasmin mama paramasantOSaH| 
 ⅩⅧ svargAt nirgatEyaM vANI pavitraparvvatE tEna sArddhaM vidyamAnairasmAbhirazrAvi| 
 ⅩⅨ aparam asmatsamIpE dRPhataraM bhaviSyadvAkyaM vidyatE yUyanjca yadi dinArambhaM yuSmanmanaHsu prabhAtIyanakSatrasyOdayanjca yAvat timiramayE sthAnE jvalantaM pradIpamiva tad vAkyaM sammanyadhvE tarhi bhadraM kariSyatha| 
 ⅩⅩ zAstrIyaM kimapi bhaviSyadvAkyaM manuSyasya svakIyabhAvabOdhakaM nahi, Etad yuSmAbhiH samyak jnjAyatAM| 
 ⅩⅪ yatO bhaviSyadvAkyaM purA mAnuSANAm icchAtO nOtpannaM kintvIzvarasya pavitralOkAH pavitrENAtmanA pravarttitAH santO vAkyam abhASanta|